Sanskrit tools

Sanskrit declension


Declension of धर्मप्रेक्षा dharmaprekṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रेक्षा dharmaprekṣā
धर्मप्रेक्षे dharmaprekṣe
धर्मप्रेक्षाः dharmaprekṣāḥ
Vocative धर्मप्रेक्षे dharmaprekṣe
धर्मप्रेक्षे dharmaprekṣe
धर्मप्रेक्षाः dharmaprekṣāḥ
Accusative धर्मप्रेक्षाम् dharmaprekṣām
धर्मप्रेक्षे dharmaprekṣe
धर्मप्रेक्षाः dharmaprekṣāḥ
Instrumental धर्मप्रेक्षया dharmaprekṣayā
धर्मप्रेक्षाभ्याम् dharmaprekṣābhyām
धर्मप्रेक्षाभिः dharmaprekṣābhiḥ
Dative धर्मप्रेक्षायै dharmaprekṣāyai
धर्मप्रेक्षाभ्याम् dharmaprekṣābhyām
धर्मप्रेक्षाभ्यः dharmaprekṣābhyaḥ
Ablative धर्मप्रेक्षायाः dharmaprekṣāyāḥ
धर्मप्रेक्षाभ्याम् dharmaprekṣābhyām
धर्मप्रेक्षाभ्यः dharmaprekṣābhyaḥ
Genitive धर्मप्रेक्षायाः dharmaprekṣāyāḥ
धर्मप्रेक्षयोः dharmaprekṣayoḥ
धर्मप्रेक्षाणाम् dharmaprekṣāṇām
Locative धर्मप्रेक्षायाम् dharmaprekṣāyām
धर्मप्रेक्षयोः dharmaprekṣayoḥ
धर्मप्रेक्षासु dharmaprekṣāsu