| Singular | Dual | Plural |
Nominative |
धर्मप्रेक्षा
dharmaprekṣā
|
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षाः
dharmaprekṣāḥ
|
Vocative |
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षाः
dharmaprekṣāḥ
|
Accusative |
धर्मप्रेक्षाम्
dharmaprekṣām
|
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षाः
dharmaprekṣāḥ
|
Instrumental |
धर्मप्रेक्षया
dharmaprekṣayā
|
धर्मप्रेक्षाभ्याम्
dharmaprekṣābhyām
|
धर्मप्रेक्षाभिः
dharmaprekṣābhiḥ
|
Dative |
धर्मप्रेक्षायै
dharmaprekṣāyai
|
धर्मप्रेक्षाभ्याम्
dharmaprekṣābhyām
|
धर्मप्रेक्षाभ्यः
dharmaprekṣābhyaḥ
|
Ablative |
धर्मप्रेक्षायाः
dharmaprekṣāyāḥ
|
धर्मप्रेक्षाभ्याम्
dharmaprekṣābhyām
|
धर्मप्रेक्षाभ्यः
dharmaprekṣābhyaḥ
|
Genitive |
धर्मप्रेक्षायाः
dharmaprekṣāyāḥ
|
धर्मप्रेक्षयोः
dharmaprekṣayoḥ
|
धर्मप्रेक्षाणाम्
dharmaprekṣāṇām
|
Locative |
धर्मप्रेक्षायाम्
dharmaprekṣāyām
|
धर्मप्रेक्षयोः
dharmaprekṣayoḥ
|
धर्मप्रेक्षासु
dharmaprekṣāsu
|