| Singular | Dual | Plural |
Nominative |
धर्मप्रेक्षम्
dharmaprekṣam
|
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षाणि
dharmaprekṣāṇi
|
Vocative |
धर्मप्रेक्ष
dharmaprekṣa
|
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षाणि
dharmaprekṣāṇi
|
Accusative |
धर्मप्रेक्षम्
dharmaprekṣam
|
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षाणि
dharmaprekṣāṇi
|
Instrumental |
धर्मप्रेक्षेण
dharmaprekṣeṇa
|
धर्मप्रेक्षाभ्याम्
dharmaprekṣābhyām
|
धर्मप्रेक्षैः
dharmaprekṣaiḥ
|
Dative |
धर्मप्रेक्षाय
dharmaprekṣāya
|
धर्मप्रेक्षाभ्याम्
dharmaprekṣābhyām
|
धर्मप्रेक्षेभ्यः
dharmaprekṣebhyaḥ
|
Ablative |
धर्मप्रेक्षात्
dharmaprekṣāt
|
धर्मप्रेक्षाभ्याम्
dharmaprekṣābhyām
|
धर्मप्रेक्षेभ्यः
dharmaprekṣebhyaḥ
|
Genitive |
धर्मप्रेक्षस्य
dharmaprekṣasya
|
धर्मप्रेक्षयोः
dharmaprekṣayoḥ
|
धर्मप्रेक्षाणाम्
dharmaprekṣāṇām
|
Locative |
धर्मप्रेक्षे
dharmaprekṣe
|
धर्मप्रेक्षयोः
dharmaprekṣayoḥ
|
धर्मप्रेक्षेषु
dharmaprekṣeṣu
|