Sanskrit tools

Sanskrit declension


Declension of धर्मप्लव dharmaplava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्लवः dharmaplavaḥ
धर्मप्लवौ dharmaplavau
धर्मप्लवाः dharmaplavāḥ
Vocative धर्मप्लव dharmaplava
धर्मप्लवौ dharmaplavau
धर्मप्लवाः dharmaplavāḥ
Accusative धर्मप्लवम् dharmaplavam
धर्मप्लवौ dharmaplavau
धर्मप्लवान् dharmaplavān
Instrumental धर्मप्लवेन dharmaplavena
धर्मप्लवाभ्याम् dharmaplavābhyām
धर्मप्लवैः dharmaplavaiḥ
Dative धर्मप्लवाय dharmaplavāya
धर्मप्लवाभ्याम् dharmaplavābhyām
धर्मप्लवेभ्यः dharmaplavebhyaḥ
Ablative धर्मप्लवात् dharmaplavāt
धर्मप्लवाभ्याम् dharmaplavābhyām
धर्मप्लवेभ्यः dharmaplavebhyaḥ
Genitive धर्मप्लवस्य dharmaplavasya
धर्मप्लवयोः dharmaplavayoḥ
धर्मप्लवानाम् dharmaplavānām
Locative धर्मप्लवे dharmaplave
धर्मप्लवयोः dharmaplavayoḥ
धर्मप्लवेषु dharmaplaveṣu