| Singular | Dual | Plural |
Nominative |
धर्मप्लवः
dharmaplavaḥ
|
धर्मप्लवौ
dharmaplavau
|
धर्मप्लवाः
dharmaplavāḥ
|
Vocative |
धर्मप्लव
dharmaplava
|
धर्मप्लवौ
dharmaplavau
|
धर्मप्लवाः
dharmaplavāḥ
|
Accusative |
धर्मप्लवम्
dharmaplavam
|
धर्मप्लवौ
dharmaplavau
|
धर्मप्लवान्
dharmaplavān
|
Instrumental |
धर्मप्लवेन
dharmaplavena
|
धर्मप्लवाभ्याम्
dharmaplavābhyām
|
धर्मप्लवैः
dharmaplavaiḥ
|
Dative |
धर्मप्लवाय
dharmaplavāya
|
धर्मप्लवाभ्याम्
dharmaplavābhyām
|
धर्मप्लवेभ्यः
dharmaplavebhyaḥ
|
Ablative |
धर्मप्लवात्
dharmaplavāt
|
धर्मप्लवाभ्याम्
dharmaplavābhyām
|
धर्मप्लवेभ्यः
dharmaplavebhyaḥ
|
Genitive |
धर्मप्लवस्य
dharmaplavasya
|
धर्मप्लवयोः
dharmaplavayoḥ
|
धर्मप्लवानाम्
dharmaplavānām
|
Locative |
धर्मप्लवे
dharmaplave
|
धर्मप्लवयोः
dharmaplavayoḥ
|
धर्मप्लवेषु
dharmaplaveṣu
|