Sanskrit tools

Sanskrit declension


Declension of धर्मबाह्य dharmabāhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मबाह्यः dharmabāhyaḥ
धर्मबाह्यौ dharmabāhyau
धर्मबाह्याः dharmabāhyāḥ
Vocative धर्मबाह्य dharmabāhya
धर्मबाह्यौ dharmabāhyau
धर्मबाह्याः dharmabāhyāḥ
Accusative धर्मबाह्यम् dharmabāhyam
धर्मबाह्यौ dharmabāhyau
धर्मबाह्यान् dharmabāhyān
Instrumental धर्मबाह्येण dharmabāhyeṇa
धर्मबाह्याभ्याम् dharmabāhyābhyām
धर्मबाह्यैः dharmabāhyaiḥ
Dative धर्मबाह्याय dharmabāhyāya
धर्मबाह्याभ्याम् dharmabāhyābhyām
धर्मबाह्येभ्यः dharmabāhyebhyaḥ
Ablative धर्मबाह्यात् dharmabāhyāt
धर्मबाह्याभ्याम् dharmabāhyābhyām
धर्मबाह्येभ्यः dharmabāhyebhyaḥ
Genitive धर्मबाह्यस्य dharmabāhyasya
धर्मबाह्ययोः dharmabāhyayoḥ
धर्मबाह्याणाम् dharmabāhyāṇām
Locative धर्मबाह्ये dharmabāhye
धर्मबाह्ययोः dharmabāhyayoḥ
धर्मबाह्येषु dharmabāhyeṣu