Sanskrit tools

Sanskrit declension


Declension of धर्मबाह्या dharmabāhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मबाह्या dharmabāhyā
धर्मबाह्ये dharmabāhye
धर्मबाह्याः dharmabāhyāḥ
Vocative धर्मबाह्ये dharmabāhye
धर्मबाह्ये dharmabāhye
धर्मबाह्याः dharmabāhyāḥ
Accusative धर्मबाह्याम् dharmabāhyām
धर्मबाह्ये dharmabāhye
धर्मबाह्याः dharmabāhyāḥ
Instrumental धर्मबाह्यया dharmabāhyayā
धर्मबाह्याभ्याम् dharmabāhyābhyām
धर्मबाह्याभिः dharmabāhyābhiḥ
Dative धर्मबाह्यायै dharmabāhyāyai
धर्मबाह्याभ्याम् dharmabāhyābhyām
धर्मबाह्याभ्यः dharmabāhyābhyaḥ
Ablative धर्मबाह्यायाः dharmabāhyāyāḥ
धर्मबाह्याभ्याम् dharmabāhyābhyām
धर्मबाह्याभ्यः dharmabāhyābhyaḥ
Genitive धर्मबाह्यायाः dharmabāhyāyāḥ
धर्मबाह्ययोः dharmabāhyayoḥ
धर्मबाह्याणाम् dharmabāhyāṇām
Locative धर्मबाह्यायाम् dharmabāhyāyām
धर्मबाह्ययोः dharmabāhyayoḥ
धर्मबाह्यासु dharmabāhyāsu