Sanskrit tools

Sanskrit declension


Declension of धर्मभग्न dharmabhagna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मभग्नम् dharmabhagnam
धर्मभग्ने dharmabhagne
धर्मभग्नानि dharmabhagnāni
Vocative धर्मभग्न dharmabhagna
धर्मभग्ने dharmabhagne
धर्मभग्नानि dharmabhagnāni
Accusative धर्मभग्नम् dharmabhagnam
धर्मभग्ने dharmabhagne
धर्मभग्नानि dharmabhagnāni
Instrumental धर्मभग्नेन dharmabhagnena
धर्मभग्नाभ्याम् dharmabhagnābhyām
धर्मभग्नैः dharmabhagnaiḥ
Dative धर्मभग्नाय dharmabhagnāya
धर्मभग्नाभ्याम् dharmabhagnābhyām
धर्मभग्नेभ्यः dharmabhagnebhyaḥ
Ablative धर्मभग्नात् dharmabhagnāt
धर्मभग्नाभ्याम् dharmabhagnābhyām
धर्मभग्नेभ्यः dharmabhagnebhyaḥ
Genitive धर्मभग्नस्य dharmabhagnasya
धर्मभग्नयोः dharmabhagnayoḥ
धर्मभग्नानाम् dharmabhagnānām
Locative धर्मभग्ने dharmabhagne
धर्मभग्नयोः dharmabhagnayoḥ
धर्मभग्नेषु dharmabhagneṣu