Sanskrit tools

Sanskrit declension


Declension of धर्मभागिन् dharmabhāgin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मभागि dharmabhāgi
धर्मभागिणी dharmabhāgiṇī
धर्मभागीणि dharmabhāgīṇi
Vocative धर्मभागि dharmabhāgi
धर्मभागिन् dharmabhāgin
धर्मभागिणी dharmabhāgiṇī
धर्मभागीणि dharmabhāgīṇi
Accusative धर्मभागि dharmabhāgi
धर्मभागिणी dharmabhāgiṇī
धर्मभागीणि dharmabhāgīṇi
Instrumental धर्मभागिणा dharmabhāgiṇā
धर्मभागिभ्याम् dharmabhāgibhyām
धर्मभागिभिः dharmabhāgibhiḥ
Dative धर्मभागिणे dharmabhāgiṇe
धर्मभागिभ्याम् dharmabhāgibhyām
धर्मभागिभ्यः dharmabhāgibhyaḥ
Ablative धर्मभागिणः dharmabhāgiṇaḥ
धर्मभागिभ्याम् dharmabhāgibhyām
धर्मभागिभ्यः dharmabhāgibhyaḥ
Genitive धर्मभागिणः dharmabhāgiṇaḥ
धर्मभागिणोः dharmabhāgiṇoḥ
धर्मभागिणम् dharmabhāgiṇam
Locative धर्मभागिणि dharmabhāgiṇi
धर्मभागिणोः dharmabhāgiṇoḥ
धर्मभागिषु dharmabhāgiṣu