Sanskrit tools

Sanskrit declension


Declension of धर्मभाणक dharmabhāṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मभाणकः dharmabhāṇakaḥ
धर्मभाणकौ dharmabhāṇakau
धर्मभाणकाः dharmabhāṇakāḥ
Vocative धर्मभाणक dharmabhāṇaka
धर्मभाणकौ dharmabhāṇakau
धर्मभाणकाः dharmabhāṇakāḥ
Accusative धर्मभाणकम् dharmabhāṇakam
धर्मभाणकौ dharmabhāṇakau
धर्मभाणकान् dharmabhāṇakān
Instrumental धर्मभाणकेन dharmabhāṇakena
धर्मभाणकाभ्याम् dharmabhāṇakābhyām
धर्मभाणकैः dharmabhāṇakaiḥ
Dative धर्मभाणकाय dharmabhāṇakāya
धर्मभाणकाभ्याम् dharmabhāṇakābhyām
धर्मभाणकेभ्यः dharmabhāṇakebhyaḥ
Ablative धर्मभाणकात् dharmabhāṇakāt
धर्मभाणकाभ्याम् dharmabhāṇakābhyām
धर्मभाणकेभ्यः dharmabhāṇakebhyaḥ
Genitive धर्मभाणकस्य dharmabhāṇakasya
धर्मभाणकयोः dharmabhāṇakayoḥ
धर्मभाणकानाम् dharmabhāṇakānām
Locative धर्मभाणके dharmabhāṇake
धर्मभाणकयोः dharmabhāṇakayoḥ
धर्मभाणकेषु dharmabhāṇakeṣu