| Singular | Dual | Plural |
Nominative |
धर्मभाणकः
dharmabhāṇakaḥ
|
धर्मभाणकौ
dharmabhāṇakau
|
धर्मभाणकाः
dharmabhāṇakāḥ
|
Vocative |
धर्मभाणक
dharmabhāṇaka
|
धर्मभाणकौ
dharmabhāṇakau
|
धर्मभाणकाः
dharmabhāṇakāḥ
|
Accusative |
धर्मभाणकम्
dharmabhāṇakam
|
धर्मभाणकौ
dharmabhāṇakau
|
धर्मभाणकान्
dharmabhāṇakān
|
Instrumental |
धर्मभाणकेन
dharmabhāṇakena
|
धर्मभाणकाभ्याम्
dharmabhāṇakābhyām
|
धर्मभाणकैः
dharmabhāṇakaiḥ
|
Dative |
धर्मभाणकाय
dharmabhāṇakāya
|
धर्मभाणकाभ्याम्
dharmabhāṇakābhyām
|
धर्मभाणकेभ्यः
dharmabhāṇakebhyaḥ
|
Ablative |
धर्मभाणकात्
dharmabhāṇakāt
|
धर्मभाणकाभ्याम्
dharmabhāṇakābhyām
|
धर्मभाणकेभ्यः
dharmabhāṇakebhyaḥ
|
Genitive |
धर्मभाणकस्य
dharmabhāṇakasya
|
धर्मभाणकयोः
dharmabhāṇakayoḥ
|
धर्मभाणकानाम्
dharmabhāṇakānām
|
Locative |
धर्मभाणके
dharmabhāṇake
|
धर्मभाणकयोः
dharmabhāṇakayoḥ
|
धर्मभाणकेषु
dharmabhāṇakeṣu
|