Sanskrit tools

Sanskrit declension


Declension of धर्मभीरुक dharmabhīruka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मभीरुकः dharmabhīrukaḥ
धर्मभीरुकौ dharmabhīrukau
धर्मभीरुकाः dharmabhīrukāḥ
Vocative धर्मभीरुक dharmabhīruka
धर्मभीरुकौ dharmabhīrukau
धर्मभीरुकाः dharmabhīrukāḥ
Accusative धर्मभीरुकम् dharmabhīrukam
धर्मभीरुकौ dharmabhīrukau
धर्मभीरुकान् dharmabhīrukān
Instrumental धर्मभीरुकेण dharmabhīrukeṇa
धर्मभीरुकाभ्याम् dharmabhīrukābhyām
धर्मभीरुकैः dharmabhīrukaiḥ
Dative धर्मभीरुकाय dharmabhīrukāya
धर्मभीरुकाभ्याम् dharmabhīrukābhyām
धर्मभीरुकेभ्यः dharmabhīrukebhyaḥ
Ablative धर्मभीरुकात् dharmabhīrukāt
धर्मभीरुकाभ्याम् dharmabhīrukābhyām
धर्मभीरुकेभ्यः dharmabhīrukebhyaḥ
Genitive धर्मभीरुकस्य dharmabhīrukasya
धर्मभीरुकयोः dharmabhīrukayoḥ
धर्मभीरुकाणाम् dharmabhīrukāṇām
Locative धर्मभीरुके dharmabhīruke
धर्मभीरुकयोः dharmabhīrukayoḥ
धर्मभीरुकेषु dharmabhīrukeṣu