Sanskrit tools

Sanskrit declension


Declension of धर्मभीरुका dharmabhīrukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मभीरुका dharmabhīrukā
धर्मभीरुके dharmabhīruke
धर्मभीरुकाः dharmabhīrukāḥ
Vocative धर्मभीरुके dharmabhīruke
धर्मभीरुके dharmabhīruke
धर्मभीरुकाः dharmabhīrukāḥ
Accusative धर्मभीरुकाम् dharmabhīrukām
धर्मभीरुके dharmabhīruke
धर्मभीरुकाः dharmabhīrukāḥ
Instrumental धर्मभीरुकया dharmabhīrukayā
धर्मभीरुकाभ्याम् dharmabhīrukābhyām
धर्मभीरुकाभिः dharmabhīrukābhiḥ
Dative धर्मभीरुकायै dharmabhīrukāyai
धर्मभीरुकाभ्याम् dharmabhīrukābhyām
धर्मभीरुकाभ्यः dharmabhīrukābhyaḥ
Ablative धर्मभीरुकायाः dharmabhīrukāyāḥ
धर्मभीरुकाभ्याम् dharmabhīrukābhyām
धर्मभीरुकाभ्यः dharmabhīrukābhyaḥ
Genitive धर्मभीरुकायाः dharmabhīrukāyāḥ
धर्मभीरुकयोः dharmabhīrukayoḥ
धर्मभीरुकाणाम् dharmabhīrukāṇām
Locative धर्मभीरुकायाम् dharmabhīrukāyām
धर्मभीरुकयोः dharmabhīrukayoḥ
धर्मभीरुकासु dharmabhīrukāsu