| Singular | Dual | Plural |
Nominative |
धर्मभीरुका
dharmabhīrukā
|
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुकाः
dharmabhīrukāḥ
|
Vocative |
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुकाः
dharmabhīrukāḥ
|
Accusative |
धर्मभीरुकाम्
dharmabhīrukām
|
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुकाः
dharmabhīrukāḥ
|
Instrumental |
धर्मभीरुकया
dharmabhīrukayā
|
धर्मभीरुकाभ्याम्
dharmabhīrukābhyām
|
धर्मभीरुकाभिः
dharmabhīrukābhiḥ
|
Dative |
धर्मभीरुकायै
dharmabhīrukāyai
|
धर्मभीरुकाभ्याम्
dharmabhīrukābhyām
|
धर्मभीरुकाभ्यः
dharmabhīrukābhyaḥ
|
Ablative |
धर्मभीरुकायाः
dharmabhīrukāyāḥ
|
धर्मभीरुकाभ्याम्
dharmabhīrukābhyām
|
धर्मभीरुकाभ्यः
dharmabhīrukābhyaḥ
|
Genitive |
धर्मभीरुकायाः
dharmabhīrukāyāḥ
|
धर्मभीरुकयोः
dharmabhīrukayoḥ
|
धर्मभीरुकाणाम्
dharmabhīrukāṇām
|
Locative |
धर्मभीरुकायाम्
dharmabhīrukāyām
|
धर्मभीरुकयोः
dharmabhīrukayoḥ
|
धर्मभीरुकासु
dharmabhīrukāsu
|