| Singular | Dual | Plural |
Nominative |
धर्मभीरुकम्
dharmabhīrukam
|
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुकाणि
dharmabhīrukāṇi
|
Vocative |
धर्मभीरुक
dharmabhīruka
|
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुकाणि
dharmabhīrukāṇi
|
Accusative |
धर्मभीरुकम्
dharmabhīrukam
|
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुकाणि
dharmabhīrukāṇi
|
Instrumental |
धर्मभीरुकेण
dharmabhīrukeṇa
|
धर्मभीरुकाभ्याम्
dharmabhīrukābhyām
|
धर्मभीरुकैः
dharmabhīrukaiḥ
|
Dative |
धर्मभीरुकाय
dharmabhīrukāya
|
धर्मभीरुकाभ्याम्
dharmabhīrukābhyām
|
धर्मभीरुकेभ्यः
dharmabhīrukebhyaḥ
|
Ablative |
धर्मभीरुकात्
dharmabhīrukāt
|
धर्मभीरुकाभ्याम्
dharmabhīrukābhyām
|
धर्मभीरुकेभ्यः
dharmabhīrukebhyaḥ
|
Genitive |
धर्मभीरुकस्य
dharmabhīrukasya
|
धर्मभीरुकयोः
dharmabhīrukayoḥ
|
धर्मभीरुकाणाम्
dharmabhīrukāṇām
|
Locative |
धर्मभीरुके
dharmabhīruke
|
धर्मभीरुकयोः
dharmabhīrukayoḥ
|
धर्मभीरुकेषु
dharmabhīrukeṣu
|