| Singular | Dual | Plural |
Nominative |
धर्मभृत्
dharmabhṛt
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृतः
dharmabhṛtaḥ
|
Vocative |
धर्मभृत्
dharmabhṛt
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृतः
dharmabhṛtaḥ
|
Accusative |
धर्मभृतम्
dharmabhṛtam
|
धर्मभृतौ
dharmabhṛtau
|
धर्मभृतः
dharmabhṛtaḥ
|
Instrumental |
धर्मभृता
dharmabhṛtā
|
धर्मभृद्भ्याम्
dharmabhṛdbhyām
|
धर्मभृद्भिः
dharmabhṛdbhiḥ
|
Dative |
धर्मभृते
dharmabhṛte
|
धर्मभृद्भ्याम्
dharmabhṛdbhyām
|
धर्मभृद्भ्यः
dharmabhṛdbhyaḥ
|
Ablative |
धर्मभृतः
dharmabhṛtaḥ
|
धर्मभृद्भ्याम्
dharmabhṛdbhyām
|
धर्मभृद्भ्यः
dharmabhṛdbhyaḥ
|
Genitive |
धर्मभृतः
dharmabhṛtaḥ
|
धर्मभृतोः
dharmabhṛtoḥ
|
धर्मभृताम्
dharmabhṛtām
|
Locative |
धर्मभृति
dharmabhṛti
|
धर्मभृतोः
dharmabhṛtoḥ
|
धर्मभृत्सु
dharmabhṛtsu
|