| Singular | Dual | Plural |
Nominative |
धर्ममतिः
dharmamatiḥ
|
धर्ममती
dharmamatī
|
धर्ममतयः
dharmamatayaḥ
|
Vocative |
धर्ममते
dharmamate
|
धर्ममती
dharmamatī
|
धर्ममतयः
dharmamatayaḥ
|
Accusative |
धर्ममतिम्
dharmamatim
|
धर्ममती
dharmamatī
|
धर्ममतीन्
dharmamatīn
|
Instrumental |
धर्ममतिना
dharmamatinā
|
धर्ममतिभ्याम्
dharmamatibhyām
|
धर्ममतिभिः
dharmamatibhiḥ
|
Dative |
धर्ममतये
dharmamataye
|
धर्ममतिभ्याम्
dharmamatibhyām
|
धर्ममतिभ्यः
dharmamatibhyaḥ
|
Ablative |
धर्ममतेः
dharmamateḥ
|
धर्ममतिभ्याम्
dharmamatibhyām
|
धर्ममतिभ्यः
dharmamatibhyaḥ
|
Genitive |
धर्ममतेः
dharmamateḥ
|
धर्ममत्योः
dharmamatyoḥ
|
धर्ममतीनाम्
dharmamatīnām
|
Locative |
धर्ममतौ
dharmamatau
|
धर्ममत्योः
dharmamatyoḥ
|
धर्ममतिषु
dharmamatiṣu
|