Sanskrit tools

Sanskrit declension


Declension of अगतिक agatika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगतिकः agatikaḥ
अगतिकौ agatikau
अगतिकाः agatikāḥ
Vocative अगतिक agatika
अगतिकौ agatikau
अगतिकाः agatikāḥ
Accusative अगतिकम् agatikam
अगतिकौ agatikau
अगतिकान् agatikān
Instrumental अगतिकेन agatikena
अगतिकाभ्याम् agatikābhyām
अगतिकैः agatikaiḥ
Dative अगतिकाय agatikāya
अगतिकाभ्याम् agatikābhyām
अगतिकेभ्यः agatikebhyaḥ
Ablative अगतिकात् agatikāt
अगतिकाभ्याम् agatikābhyām
अगतिकेभ्यः agatikebhyaḥ
Genitive अगतिकस्य agatikasya
अगतिकयोः agatikayoḥ
अगतिकानाम् agatikānām
Locative अगतिके agatike
अगतिकयोः agatikayoḥ
अगतिकेषु agatikeṣu