Sanskrit tools

Sanskrit declension


Declension of धर्ममहामात्र dharmamahāmātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममहामात्रः dharmamahāmātraḥ
धर्ममहामात्रौ dharmamahāmātrau
धर्ममहामात्राः dharmamahāmātrāḥ
Vocative धर्ममहामात्र dharmamahāmātra
धर्ममहामात्रौ dharmamahāmātrau
धर्ममहामात्राः dharmamahāmātrāḥ
Accusative धर्ममहामात्रम् dharmamahāmātram
धर्ममहामात्रौ dharmamahāmātrau
धर्ममहामात्रान् dharmamahāmātrān
Instrumental धर्ममहामात्रेण dharmamahāmātreṇa
धर्ममहामात्राभ्याम् dharmamahāmātrābhyām
धर्ममहामात्रैः dharmamahāmātraiḥ
Dative धर्ममहामात्राय dharmamahāmātrāya
धर्ममहामात्राभ्याम् dharmamahāmātrābhyām
धर्ममहामात्रेभ्यः dharmamahāmātrebhyaḥ
Ablative धर्ममहामात्रात् dharmamahāmātrāt
धर्ममहामात्राभ्याम् dharmamahāmātrābhyām
धर्ममहामात्रेभ्यः dharmamahāmātrebhyaḥ
Genitive धर्ममहामात्रस्य dharmamahāmātrasya
धर्ममहामात्रयोः dharmamahāmātrayoḥ
धर्ममहामात्राणाम् dharmamahāmātrāṇām
Locative धर्ममहामात्रे dharmamahāmātre
धर्ममहामात्रयोः dharmamahāmātrayoḥ
धर्ममहामात्रेषु dharmamahāmātreṣu