Sanskrit tools

Sanskrit declension


Declension of धर्ममात्र dharmamātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममात्रम् dharmamātram
धर्ममात्रे dharmamātre
धर्ममात्राणि dharmamātrāṇi
Vocative धर्ममात्र dharmamātra
धर्ममात्रे dharmamātre
धर्ममात्राणि dharmamātrāṇi
Accusative धर्ममात्रम् dharmamātram
धर्ममात्रे dharmamātre
धर्ममात्राणि dharmamātrāṇi
Instrumental धर्ममात्रेण dharmamātreṇa
धर्ममात्राभ्याम् dharmamātrābhyām
धर्ममात्रैः dharmamātraiḥ
Dative धर्ममात्राय dharmamātrāya
धर्ममात्राभ्याम् dharmamātrābhyām
धर्ममात्रेभ्यः dharmamātrebhyaḥ
Ablative धर्ममात्रात् dharmamātrāt
धर्ममात्राभ्याम् dharmamātrābhyām
धर्ममात्रेभ्यः dharmamātrebhyaḥ
Genitive धर्ममात्रस्य dharmamātrasya
धर्ममात्रयोः dharmamātrayoḥ
धर्ममात्राणाम् dharmamātrāṇām
Locative धर्ममात्रे dharmamātre
धर्ममात्रयोः dharmamātrayoḥ
धर्ममात्रेषु dharmamātreṣu