Sanskrit tools

Sanskrit declension


Declension of धर्ममीमांसापरिभाषा dharmamīmāṁsāparibhāṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममीमांसापरिभाषा dharmamīmāṁsāparibhāṣā
धर्ममीमांसापरिभाषे dharmamīmāṁsāparibhāṣe
धर्ममीमांसापरिभाषाः dharmamīmāṁsāparibhāṣāḥ
Vocative धर्ममीमांसापरिभाषे dharmamīmāṁsāparibhāṣe
धर्ममीमांसापरिभाषे dharmamīmāṁsāparibhāṣe
धर्ममीमांसापरिभाषाः dharmamīmāṁsāparibhāṣāḥ
Accusative धर्ममीमांसापरिभाषाम् dharmamīmāṁsāparibhāṣām
धर्ममीमांसापरिभाषे dharmamīmāṁsāparibhāṣe
धर्ममीमांसापरिभाषाः dharmamīmāṁsāparibhāṣāḥ
Instrumental धर्ममीमांसापरिभाषया dharmamīmāṁsāparibhāṣayā
धर्ममीमांसापरिभाषाभ्याम् dharmamīmāṁsāparibhāṣābhyām
धर्ममीमांसापरिभाषाभिः dharmamīmāṁsāparibhāṣābhiḥ
Dative धर्ममीमांसापरिभाषायै dharmamīmāṁsāparibhāṣāyai
धर्ममीमांसापरिभाषाभ्याम् dharmamīmāṁsāparibhāṣābhyām
धर्ममीमांसापरिभाषाभ्यः dharmamīmāṁsāparibhāṣābhyaḥ
Ablative धर्ममीमांसापरिभाषायाः dharmamīmāṁsāparibhāṣāyāḥ
धर्ममीमांसापरिभाषाभ्याम् dharmamīmāṁsāparibhāṣābhyām
धर्ममीमांसापरिभाषाभ्यः dharmamīmāṁsāparibhāṣābhyaḥ
Genitive धर्ममीमांसापरिभाषायाः dharmamīmāṁsāparibhāṣāyāḥ
धर्ममीमांसापरिभाषयोः dharmamīmāṁsāparibhāṣayoḥ
धर्ममीमांसापरिभाषाणाम् dharmamīmāṁsāparibhāṣāṇām
Locative धर्ममीमांसापरिभाषायाम् dharmamīmāṁsāparibhāṣāyām
धर्ममीमांसापरिभाषयोः dharmamīmāṁsāparibhāṣayoḥ
धर्ममीमांसापरिभाषासु dharmamīmāṁsāparibhāṣāsu