| Singular | Dual | Plural |
Nominative |
धर्ममीमांसापरिभाषा
dharmamīmāṁsāparibhāṣā
|
धर्ममीमांसापरिभाषे
dharmamīmāṁsāparibhāṣe
|
धर्ममीमांसापरिभाषाः
dharmamīmāṁsāparibhāṣāḥ
|
Vocative |
धर्ममीमांसापरिभाषे
dharmamīmāṁsāparibhāṣe
|
धर्ममीमांसापरिभाषे
dharmamīmāṁsāparibhāṣe
|
धर्ममीमांसापरिभाषाः
dharmamīmāṁsāparibhāṣāḥ
|
Accusative |
धर्ममीमांसापरिभाषाम्
dharmamīmāṁsāparibhāṣām
|
धर्ममीमांसापरिभाषे
dharmamīmāṁsāparibhāṣe
|
धर्ममीमांसापरिभाषाः
dharmamīmāṁsāparibhāṣāḥ
|
Instrumental |
धर्ममीमांसापरिभाषया
dharmamīmāṁsāparibhāṣayā
|
धर्ममीमांसापरिभाषाभ्याम्
dharmamīmāṁsāparibhāṣābhyām
|
धर्ममीमांसापरिभाषाभिः
dharmamīmāṁsāparibhāṣābhiḥ
|
Dative |
धर्ममीमांसापरिभाषायै
dharmamīmāṁsāparibhāṣāyai
|
धर्ममीमांसापरिभाषाभ्याम्
dharmamīmāṁsāparibhāṣābhyām
|
धर्ममीमांसापरिभाषाभ्यः
dharmamīmāṁsāparibhāṣābhyaḥ
|
Ablative |
धर्ममीमांसापरिभाषायाः
dharmamīmāṁsāparibhāṣāyāḥ
|
धर्ममीमांसापरिभाषाभ्याम्
dharmamīmāṁsāparibhāṣābhyām
|
धर्ममीमांसापरिभाषाभ्यः
dharmamīmāṁsāparibhāṣābhyaḥ
|
Genitive |
धर्ममीमांसापरिभाषायाः
dharmamīmāṁsāparibhāṣāyāḥ
|
धर्ममीमांसापरिभाषयोः
dharmamīmāṁsāparibhāṣayoḥ
|
धर्ममीमांसापरिभाषाणाम्
dharmamīmāṁsāparibhāṣāṇām
|
Locative |
धर्ममीमांसापरिभाषायाम्
dharmamīmāṁsāparibhāṣāyām
|
धर्ममीमांसापरिभाषयोः
dharmamīmāṁsāparibhāṣayoḥ
|
धर्ममीमांसापरिभाषासु
dharmamīmāṁsāparibhāṣāsu
|