Singular | Dual | Plural | |
Nominative |
धर्ममृट्
dharmamṛṭ |
धर्ममृजौ
dharmamṛjau |
धर्ममृजः
dharmamṛjaḥ |
Vocative |
धर्ममृट्
dharmamṛṭ |
धर्ममृजौ
dharmamṛjau |
धर्ममृजः
dharmamṛjaḥ |
Accusative |
धर्ममृजम्
dharmamṛjam |
धर्ममृजौ
dharmamṛjau |
धर्ममृजः
dharmamṛjaḥ |
Instrumental |
धर्ममृजा
dharmamṛjā |
धर्ममृड्भ्याम्
dharmamṛḍbhyām |
धर्ममृड्भिः
dharmamṛḍbhiḥ |
Dative |
धर्ममृजे
dharmamṛje |
धर्ममृड्भ्याम्
dharmamṛḍbhyām |
धर्ममृड्भ्यः
dharmamṛḍbhyaḥ |
Ablative |
धर्ममृजः
dharmamṛjaḥ |
धर्ममृड्भ्याम्
dharmamṛḍbhyām |
धर्ममृड्भ्यः
dharmamṛḍbhyaḥ |
Genitive |
धर्ममृजः
dharmamṛjaḥ |
धर्ममृजोः
dharmamṛjoḥ |
धर्ममृजाम्
dharmamṛjām |
Locative |
धर्ममृजि
dharmamṛji |
धर्ममृजोः
dharmamṛjoḥ |
धर्ममृट्सु
dharmamṛṭsu धर्ममृट्त्सु dharmamṛṭtsu |