Sanskrit tools

Sanskrit declension


Declension of धर्ममेघ dharmamegha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममेघः dharmameghaḥ
धर्ममेघौ dharmameghau
धर्ममेघाः dharmameghāḥ
Vocative धर्ममेघ dharmamegha
धर्ममेघौ dharmameghau
धर्ममेघाः dharmameghāḥ
Accusative धर्ममेघम् dharmamegham
धर्ममेघौ dharmameghau
धर्ममेघान् dharmameghān
Instrumental धर्ममेघेण dharmamegheṇa
धर्ममेघाभ्याम् dharmameghābhyām
धर्ममेघैः dharmameghaiḥ
Dative धर्ममेघाय dharmameghāya
धर्ममेघाभ्याम् dharmameghābhyām
धर्ममेघेभ्यः dharmameghebhyaḥ
Ablative धर्ममेघात् dharmameghāt
धर्ममेघाभ्याम् dharmameghābhyām
धर्ममेघेभ्यः dharmameghebhyaḥ
Genitive धर्ममेघस्य dharmameghasya
धर्ममेघयोः dharmameghayoḥ
धर्ममेघाणाम् dharmameghāṇām
Locative धर्ममेघे dharmameghe
धर्ममेघयोः dharmameghayoḥ
धर्ममेघेषु dharmamegheṣu