| Singular | Dual | Plural |
Nominative |
धर्मयुक्ता
dharmayuktā
|
धर्मयुक्ते
dharmayukte
|
धर्मयुक्ताः
dharmayuktāḥ
|
Vocative |
धर्मयुक्ते
dharmayukte
|
धर्मयुक्ते
dharmayukte
|
धर्मयुक्ताः
dharmayuktāḥ
|
Accusative |
धर्मयुक्ताम्
dharmayuktām
|
धर्मयुक्ते
dharmayukte
|
धर्मयुक्ताः
dharmayuktāḥ
|
Instrumental |
धर्मयुक्तया
dharmayuktayā
|
धर्मयुक्ताभ्याम्
dharmayuktābhyām
|
धर्मयुक्ताभिः
dharmayuktābhiḥ
|
Dative |
धर्मयुक्तायै
dharmayuktāyai
|
धर्मयुक्ताभ्याम्
dharmayuktābhyām
|
धर्मयुक्ताभ्यः
dharmayuktābhyaḥ
|
Ablative |
धर्मयुक्तायाः
dharmayuktāyāḥ
|
धर्मयुक्ताभ्याम्
dharmayuktābhyām
|
धर्मयुक्ताभ्यः
dharmayuktābhyaḥ
|
Genitive |
धर्मयुक्तायाः
dharmayuktāyāḥ
|
धर्मयुक्तयोः
dharmayuktayoḥ
|
धर्मयुक्तानाम्
dharmayuktānām
|
Locative |
धर्मयुक्तायाम्
dharmayuktāyām
|
धर्मयुक्तयोः
dharmayuktayoḥ
|
धर्मयुक्तासु
dharmayuktāsu
|