| Singular | Dual | Plural |
Nominative |
धर्मरक्षिता
dharmarakṣitā
|
धर्मरक्षिते
dharmarakṣite
|
धर्मरक्षिताः
dharmarakṣitāḥ
|
Vocative |
धर्मरक्षिते
dharmarakṣite
|
धर्मरक्षिते
dharmarakṣite
|
धर्मरक्षिताः
dharmarakṣitāḥ
|
Accusative |
धर्मरक्षिताम्
dharmarakṣitām
|
धर्मरक्षिते
dharmarakṣite
|
धर्मरक्षिताः
dharmarakṣitāḥ
|
Instrumental |
धर्मरक्षितया
dharmarakṣitayā
|
धर्मरक्षिताभ्याम्
dharmarakṣitābhyām
|
धर्मरक्षिताभिः
dharmarakṣitābhiḥ
|
Dative |
धर्मरक्षितायै
dharmarakṣitāyai
|
धर्मरक्षिताभ्याम्
dharmarakṣitābhyām
|
धर्मरक्षिताभ्यः
dharmarakṣitābhyaḥ
|
Ablative |
धर्मरक्षितायाः
dharmarakṣitāyāḥ
|
धर्मरक्षिताभ्याम्
dharmarakṣitābhyām
|
धर्मरक्षिताभ्यः
dharmarakṣitābhyaḥ
|
Genitive |
धर्मरक्षितायाः
dharmarakṣitāyāḥ
|
धर्मरक्षितयोः
dharmarakṣitayoḥ
|
धर्मरक्षितानाम्
dharmarakṣitānām
|
Locative |
धर्मरक्षितायाम्
dharmarakṣitāyām
|
धर्मरक्षितयोः
dharmarakṣitayoḥ
|
धर्मरक्षितासु
dharmarakṣitāsu
|