Sanskrit tools

Sanskrit declension


Declension of धर्मरक्षिता dharmarakṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरक्षिता dharmarakṣitā
धर्मरक्षिते dharmarakṣite
धर्मरक्षिताः dharmarakṣitāḥ
Vocative धर्मरक्षिते dharmarakṣite
धर्मरक्षिते dharmarakṣite
धर्मरक्षिताः dharmarakṣitāḥ
Accusative धर्मरक्षिताम् dharmarakṣitām
धर्मरक्षिते dharmarakṣite
धर्मरक्षिताः dharmarakṣitāḥ
Instrumental धर्मरक्षितया dharmarakṣitayā
धर्मरक्षिताभ्याम् dharmarakṣitābhyām
धर्मरक्षिताभिः dharmarakṣitābhiḥ
Dative धर्मरक्षितायै dharmarakṣitāyai
धर्मरक्षिताभ्याम् dharmarakṣitābhyām
धर्मरक्षिताभ्यः dharmarakṣitābhyaḥ
Ablative धर्मरक्षितायाः dharmarakṣitāyāḥ
धर्मरक्षिताभ्याम् dharmarakṣitābhyām
धर्मरक्षिताभ्यः dharmarakṣitābhyaḥ
Genitive धर्मरक्षितायाः dharmarakṣitāyāḥ
धर्मरक्षितयोः dharmarakṣitayoḥ
धर्मरक्षितानाम् dharmarakṣitānām
Locative धर्मरक्षितायाम् dharmarakṣitāyām
धर्मरक्षितयोः dharmarakṣitayoḥ
धर्मरक्षितासु dharmarakṣitāsu