| Singular | Dual | Plural |
Nominative |
धर्मरता
dharmaratā
|
धर्मरते
dharmarate
|
धर्मरताः
dharmaratāḥ
|
Vocative |
धर्मरते
dharmarate
|
धर्मरते
dharmarate
|
धर्मरताः
dharmaratāḥ
|
Accusative |
धर्मरताम्
dharmaratām
|
धर्मरते
dharmarate
|
धर्मरताः
dharmaratāḥ
|
Instrumental |
धर्मरतया
dharmaratayā
|
धर्मरताभ्याम्
dharmaratābhyām
|
धर्मरताभिः
dharmaratābhiḥ
|
Dative |
धर्मरतायै
dharmaratāyai
|
धर्मरताभ्याम्
dharmaratābhyām
|
धर्मरताभ्यः
dharmaratābhyaḥ
|
Ablative |
धर्मरतायाः
dharmaratāyāḥ
|
धर्मरताभ्याम्
dharmaratābhyām
|
धर्मरताभ्यः
dharmaratābhyaḥ
|
Genitive |
धर्मरतायाः
dharmaratāyāḥ
|
धर्मरतयोः
dharmaratayoḥ
|
धर्मरतानाम्
dharmaratānām
|
Locative |
धर्मरतायाम्
dharmaratāyām
|
धर्मरतयोः
dharmaratayoḥ
|
धर्मरतासु
dharmaratāsu
|