Sanskrit tools

Sanskrit declension


Declension of धर्मरता dharmaratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरता dharmaratā
धर्मरते dharmarate
धर्मरताः dharmaratāḥ
Vocative धर्मरते dharmarate
धर्मरते dharmarate
धर्मरताः dharmaratāḥ
Accusative धर्मरताम् dharmaratām
धर्मरते dharmarate
धर्मरताः dharmaratāḥ
Instrumental धर्मरतया dharmaratayā
धर्मरताभ्याम् dharmaratābhyām
धर्मरताभिः dharmaratābhiḥ
Dative धर्मरतायै dharmaratāyai
धर्मरताभ्याम् dharmaratābhyām
धर्मरताभ्यः dharmaratābhyaḥ
Ablative धर्मरतायाः dharmaratāyāḥ
धर्मरताभ्याम् dharmaratābhyām
धर्मरताभ्यः dharmaratābhyaḥ
Genitive धर्मरतायाः dharmaratāyāḥ
धर्मरतयोः dharmaratayoḥ
धर्मरतानाम् dharmaratānām
Locative धर्मरतायाम् dharmaratāyām
धर्मरतयोः dharmaratayoḥ
धर्मरतासु dharmaratāsu