Sanskrit tools

Sanskrit declension


Declension of धर्मरत dharmarata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरतम् dharmaratam
धर्मरते dharmarate
धर्मरतानि dharmaratāni
Vocative धर्मरत dharmarata
धर्मरते dharmarate
धर्मरतानि dharmaratāni
Accusative धर्मरतम् dharmaratam
धर्मरते dharmarate
धर्मरतानि dharmaratāni
Instrumental धर्मरतेन dharmaratena
धर्मरताभ्याम् dharmaratābhyām
धर्मरतैः dharmarataiḥ
Dative धर्मरताय dharmaratāya
धर्मरताभ्याम् dharmaratābhyām
धर्मरतेभ्यः dharmaratebhyaḥ
Ablative धर्मरतात् dharmaratāt
धर्मरताभ्याम् dharmaratābhyām
धर्मरतेभ्यः dharmaratebhyaḥ
Genitive धर्मरतस्य dharmaratasya
धर्मरतयोः dharmaratayoḥ
धर्मरतानाम् dharmaratānām
Locative धर्मरते dharmarate
धर्मरतयोः dharmaratayoḥ
धर्मरतेषु dharmarateṣu