Singular | Dual | Plural | |
Nominative |
धर्मरतिः
dharmaratiḥ |
धर्मरती
dharmaratī |
धर्मरतयः
dharmaratayaḥ |
Vocative |
धर्मरते
dharmarate |
धर्मरती
dharmaratī |
धर्मरतयः
dharmaratayaḥ |
Accusative |
धर्मरतिम्
dharmaratim |
धर्मरती
dharmaratī |
धर्मरतीः
dharmaratīḥ |
Instrumental |
धर्मरत्या
dharmaratyā |
धर्मरतिभ्याम्
dharmaratibhyām |
धर्मरतिभिः
dharmaratibhiḥ |
Dative |
धर्मरतये
dharmarataye धर्मरत्यै dharmaratyai |
धर्मरतिभ्याम्
dharmaratibhyām |
धर्मरतिभ्यः
dharmaratibhyaḥ |
Ablative |
धर्मरतेः
dharmarateḥ धर्मरत्याः dharmaratyāḥ |
धर्मरतिभ्याम्
dharmaratibhyām |
धर्मरतिभ्यः
dharmaratibhyaḥ |
Genitive |
धर्मरतेः
dharmarateḥ धर्मरत्याः dharmaratyāḥ |
धर्मरत्योः
dharmaratyoḥ |
धर्मरतीनाम्
dharmaratīnām |
Locative |
धर्मरतौ
dharmaratau धर्मरत्याम् dharmaratyām |
धर्मरत्योः
dharmaratyoḥ |
धर्मरतिषु
dharmaratiṣu |