Sanskrit tools

Sanskrit declension


Declension of धर्मरत्न dharmaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरत्नम् dharmaratnam
धर्मरत्ने dharmaratne
धर्मरत्नानि dharmaratnāni
Vocative धर्मरत्न dharmaratna
धर्मरत्ने dharmaratne
धर्मरत्नानि dharmaratnāni
Accusative धर्मरत्नम् dharmaratnam
धर्मरत्ने dharmaratne
धर्मरत्नानि dharmaratnāni
Instrumental धर्मरत्नेन dharmaratnena
धर्मरत्नाभ्याम् dharmaratnābhyām
धर्मरत्नैः dharmaratnaiḥ
Dative धर्मरत्नाय dharmaratnāya
धर्मरत्नाभ्याम् dharmaratnābhyām
धर्मरत्नेभ्यः dharmaratnebhyaḥ
Ablative धर्मरत्नात् dharmaratnāt
धर्मरत्नाभ्याम् dharmaratnābhyām
धर्मरत्नेभ्यः dharmaratnebhyaḥ
Genitive धर्मरत्नस्य dharmaratnasya
धर्मरत्नयोः dharmaratnayoḥ
धर्मरत्नानाम् dharmaratnānām
Locative धर्मरत्ने dharmaratne
धर्मरत्नयोः dharmaratnayoḥ
धर्मरत्नेषु dharmaratneṣu