| Singular | Dual | Plural |
Nominative |
धर्मरत्नम्
dharmaratnam
|
धर्मरत्ने
dharmaratne
|
धर्मरत्नानि
dharmaratnāni
|
Vocative |
धर्मरत्न
dharmaratna
|
धर्मरत्ने
dharmaratne
|
धर्मरत्नानि
dharmaratnāni
|
Accusative |
धर्मरत्नम्
dharmaratnam
|
धर्मरत्ने
dharmaratne
|
धर्मरत्नानि
dharmaratnāni
|
Instrumental |
धर्मरत्नेन
dharmaratnena
|
धर्मरत्नाभ्याम्
dharmaratnābhyām
|
धर्मरत्नैः
dharmaratnaiḥ
|
Dative |
धर्मरत्नाय
dharmaratnāya
|
धर्मरत्नाभ्याम्
dharmaratnābhyām
|
धर्मरत्नेभ्यः
dharmaratnebhyaḥ
|
Ablative |
धर्मरत्नात्
dharmaratnāt
|
धर्मरत्नाभ्याम्
dharmaratnābhyām
|
धर्मरत्नेभ्यः
dharmaratnebhyaḥ
|
Genitive |
धर्मरत्नस्य
dharmaratnasya
|
धर्मरत्नयोः
dharmaratnayoḥ
|
धर्मरत्नानाम्
dharmaratnānām
|
Locative |
धर्मरत्ने
dharmaratne
|
धर्मरत्नयोः
dharmaratnayoḥ
|
धर्मरत्नेषु
dharmaratneṣu
|