| Singular | Dual | Plural |
Nominative |
धर्मरत्नमञ्जूषा
dharmaratnamañjūṣā
|
धर्मरत्नमञ्जूषे
dharmaratnamañjūṣe
|
धर्मरत्नमञ्जूषाः
dharmaratnamañjūṣāḥ
|
Vocative |
धर्मरत्नमञ्जूषे
dharmaratnamañjūṣe
|
धर्मरत्नमञ्जूषे
dharmaratnamañjūṣe
|
धर्मरत्नमञ्जूषाः
dharmaratnamañjūṣāḥ
|
Accusative |
धर्मरत्नमञ्जूषाम्
dharmaratnamañjūṣām
|
धर्मरत्नमञ्जूषे
dharmaratnamañjūṣe
|
धर्मरत्नमञ्जूषाः
dharmaratnamañjūṣāḥ
|
Instrumental |
धर्मरत्नमञ्जूषया
dharmaratnamañjūṣayā
|
धर्मरत्नमञ्जूषाभ्याम्
dharmaratnamañjūṣābhyām
|
धर्मरत्नमञ्जूषाभिः
dharmaratnamañjūṣābhiḥ
|
Dative |
धर्मरत्नमञ्जूषायै
dharmaratnamañjūṣāyai
|
धर्मरत्नमञ्जूषाभ्याम्
dharmaratnamañjūṣābhyām
|
धर्मरत्नमञ्जूषाभ्यः
dharmaratnamañjūṣābhyaḥ
|
Ablative |
धर्मरत्नमञ्जूषायाः
dharmaratnamañjūṣāyāḥ
|
धर्मरत्नमञ्जूषाभ्याम्
dharmaratnamañjūṣābhyām
|
धर्मरत्नमञ्जूषाभ्यः
dharmaratnamañjūṣābhyaḥ
|
Genitive |
धर्मरत्नमञ्जूषायाः
dharmaratnamañjūṣāyāḥ
|
धर्मरत्नमञ्जूषयोः
dharmaratnamañjūṣayoḥ
|
धर्मरत्नमञ्जूषाणाम्
dharmaratnamañjūṣāṇām
|
Locative |
धर्मरत्नमञ्जूषायाम्
dharmaratnamañjūṣāyām
|
धर्मरत्नमञ्जूषयोः
dharmaratnamañjūṣayoḥ
|
धर्मरत्नमञ्जूषासु
dharmaratnamañjūṣāsu
|