| Singular | Dual | Plural |
Nominative |
धर्मरत्नाकरः
dharmaratnākaraḥ
|
धर्मरत्नाकरौ
dharmaratnākarau
|
धर्मरत्नाकराः
dharmaratnākarāḥ
|
Vocative |
धर्मरत्नाकर
dharmaratnākara
|
धर्मरत्नाकरौ
dharmaratnākarau
|
धर्मरत्नाकराः
dharmaratnākarāḥ
|
Accusative |
धर्मरत्नाकरम्
dharmaratnākaram
|
धर्मरत्नाकरौ
dharmaratnākarau
|
धर्मरत्नाकरान्
dharmaratnākarān
|
Instrumental |
धर्मरत्नाकरेण
dharmaratnākareṇa
|
धर्मरत्नाकराभ्याम्
dharmaratnākarābhyām
|
धर्मरत्नाकरैः
dharmaratnākaraiḥ
|
Dative |
धर्मरत्नाकराय
dharmaratnākarāya
|
धर्मरत्नाकराभ्याम्
dharmaratnākarābhyām
|
धर्मरत्नाकरेभ्यः
dharmaratnākarebhyaḥ
|
Ablative |
धर्मरत्नाकरात्
dharmaratnākarāt
|
धर्मरत्नाकराभ्याम्
dharmaratnākarābhyām
|
धर्मरत्नाकरेभ्यः
dharmaratnākarebhyaḥ
|
Genitive |
धर्मरत्नाकरस्य
dharmaratnākarasya
|
धर्मरत्नाकरयोः
dharmaratnākarayoḥ
|
धर्मरत्नाकराणाम्
dharmaratnākarāṇām
|
Locative |
धर्मरत्नाकरे
dharmaratnākare
|
धर्मरत्नाकरयोः
dharmaratnākarayoḥ
|
धर्मरत्नाकरेषु
dharmaratnākareṣu
|