Sanskrit tools

Sanskrit declension


Declension of धर्मरत्नाकर dharmaratnākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरत्नाकरः dharmaratnākaraḥ
धर्मरत्नाकरौ dharmaratnākarau
धर्मरत्नाकराः dharmaratnākarāḥ
Vocative धर्मरत्नाकर dharmaratnākara
धर्मरत्नाकरौ dharmaratnākarau
धर्मरत्नाकराः dharmaratnākarāḥ
Accusative धर्मरत्नाकरम् dharmaratnākaram
धर्मरत्नाकरौ dharmaratnākarau
धर्मरत्नाकरान् dharmaratnākarān
Instrumental धर्मरत्नाकरेण dharmaratnākareṇa
धर्मरत्नाकराभ्याम् dharmaratnākarābhyām
धर्मरत्नाकरैः dharmaratnākaraiḥ
Dative धर्मरत्नाकराय dharmaratnākarāya
धर्मरत्नाकराभ्याम् dharmaratnākarābhyām
धर्मरत्नाकरेभ्यः dharmaratnākarebhyaḥ
Ablative धर्मरत्नाकरात् dharmaratnākarāt
धर्मरत्नाकराभ्याम् dharmaratnākarābhyām
धर्मरत्नाकरेभ्यः dharmaratnākarebhyaḥ
Genitive धर्मरत्नाकरस्य dharmaratnākarasya
धर्मरत्नाकरयोः dharmaratnākarayoḥ
धर्मरत्नाकराणाम् dharmaratnākarāṇām
Locative धर्मरत्नाकरे dharmaratnākare
धर्मरत्नाकरयोः dharmaratnākarayoḥ
धर्मरत्नाकरेषु dharmaratnākareṣu