| Singular | Dual | Plural |
Nominative |
धर्मरथाभिरूढः
dharmarathābhirūḍhaḥ
|
धर्मरथाभिरूढौ
dharmarathābhirūḍhau
|
धर्मरथाभिरूढाः
dharmarathābhirūḍhāḥ
|
Vocative |
धर्मरथाभिरूढ
dharmarathābhirūḍha
|
धर्मरथाभिरूढौ
dharmarathābhirūḍhau
|
धर्मरथाभिरूढाः
dharmarathābhirūḍhāḥ
|
Accusative |
धर्मरथाभिरूढम्
dharmarathābhirūḍham
|
धर्मरथाभिरूढौ
dharmarathābhirūḍhau
|
धर्मरथाभिरूढान्
dharmarathābhirūḍhān
|
Instrumental |
धर्मरथाभिरूढेन
dharmarathābhirūḍhena
|
धर्मरथाभिरूढाभ्याम्
dharmarathābhirūḍhābhyām
|
धर्मरथाभिरूढैः
dharmarathābhirūḍhaiḥ
|
Dative |
धर्मरथाभिरूढाय
dharmarathābhirūḍhāya
|
धर्मरथाभिरूढाभ्याम्
dharmarathābhirūḍhābhyām
|
धर्मरथाभिरूढेभ्यः
dharmarathābhirūḍhebhyaḥ
|
Ablative |
धर्मरथाभिरूढात्
dharmarathābhirūḍhāt
|
धर्मरथाभिरूढाभ्याम्
dharmarathābhirūḍhābhyām
|
धर्मरथाभिरूढेभ्यः
dharmarathābhirūḍhebhyaḥ
|
Genitive |
धर्मरथाभिरूढस्य
dharmarathābhirūḍhasya
|
धर्मरथाभिरूढयोः
dharmarathābhirūḍhayoḥ
|
धर्मरथाभिरूढानाम्
dharmarathābhirūḍhānām
|
Locative |
धर्मरथाभिरूढे
dharmarathābhirūḍhe
|
धर्मरथाभिरूढयोः
dharmarathābhirūḍhayoḥ
|
धर्मरथाभिरूढेषु
dharmarathābhirūḍheṣu
|