Sanskrit tools

Sanskrit declension


Declension of धर्मरथाभिरूढ dharmarathābhirūḍha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरथाभिरूढः dharmarathābhirūḍhaḥ
धर्मरथाभिरूढौ dharmarathābhirūḍhau
धर्मरथाभिरूढाः dharmarathābhirūḍhāḥ
Vocative धर्मरथाभिरूढ dharmarathābhirūḍha
धर्मरथाभिरूढौ dharmarathābhirūḍhau
धर्मरथाभिरूढाः dharmarathābhirūḍhāḥ
Accusative धर्मरथाभिरूढम् dharmarathābhirūḍham
धर्मरथाभिरूढौ dharmarathābhirūḍhau
धर्मरथाभिरूढान् dharmarathābhirūḍhān
Instrumental धर्मरथाभिरूढेन dharmarathābhirūḍhena
धर्मरथाभिरूढाभ्याम् dharmarathābhirūḍhābhyām
धर्मरथाभिरूढैः dharmarathābhirūḍhaiḥ
Dative धर्मरथाभिरूढाय dharmarathābhirūḍhāya
धर्मरथाभिरूढाभ्याम् dharmarathābhirūḍhābhyām
धर्मरथाभिरूढेभ्यः dharmarathābhirūḍhebhyaḥ
Ablative धर्मरथाभिरूढात् dharmarathābhirūḍhāt
धर्मरथाभिरूढाभ्याम् dharmarathābhirūḍhābhyām
धर्मरथाभिरूढेभ्यः dharmarathābhirūḍhebhyaḥ
Genitive धर्मरथाभिरूढस्य dharmarathābhirūḍhasya
धर्मरथाभिरूढयोः dharmarathābhirūḍhayoḥ
धर्मरथाभिरूढानाम् dharmarathābhirūḍhānām
Locative धर्मरथाभिरूढे dharmarathābhirūḍhe
धर्मरथाभिरूढयोः dharmarathābhirūḍhayoḥ
धर्मरथाभिरूढेषु dharmarathābhirūḍheṣu