Singular | Dual | Plural | |
Nominative |
धर्मराजा
dharmarājā |
धर्मराजानौ
dharmarājānau |
धर्मराजानः
dharmarājānaḥ |
Vocative |
धर्मराजन्
dharmarājan |
धर्मराजानौ
dharmarājānau |
धर्मराजानः
dharmarājānaḥ |
Accusative |
धर्मराजानम्
dharmarājānam |
धर्मराजानौ
dharmarājānau |
धर्मराज्ञः
dharmarājñaḥ |
Instrumental |
धर्मराज्ञा
dharmarājñā |
धर्मराजभ्याम्
dharmarājabhyām |
धर्मराजभिः
dharmarājabhiḥ |
Dative |
धर्मराज्ञे
dharmarājñe |
धर्मराजभ्याम्
dharmarājabhyām |
धर्मराजभ्यः
dharmarājabhyaḥ |
Ablative |
धर्मराज्ञः
dharmarājñaḥ |
धर्मराजभ्याम्
dharmarājabhyām |
धर्मराजभ्यः
dharmarājabhyaḥ |
Genitive |
धर्मराज्ञः
dharmarājñaḥ |
धर्मराज्ञोः
dharmarājñoḥ |
धर्मराज्ञाम्
dharmarājñām |
Locative |
धर्मराज्ञि
dharmarājñi धर्मराजनि dharmarājani |
धर्मराज्ञोः
dharmarājñoḥ |
धर्मराजसु
dharmarājasu |