Sanskrit tools

Sanskrit declension


Declension of धर्मराजिका dharmarājikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मराजिका dharmarājikā
धर्मराजिके dharmarājike
धर्मराजिकाः dharmarājikāḥ
Vocative धर्मराजिके dharmarājike
धर्मराजिके dharmarājike
धर्मराजिकाः dharmarājikāḥ
Accusative धर्मराजिकाम् dharmarājikām
धर्मराजिके dharmarājike
धर्मराजिकाः dharmarājikāḥ
Instrumental धर्मराजिकया dharmarājikayā
धर्मराजिकाभ्याम् dharmarājikābhyām
धर्मराजिकाभिः dharmarājikābhiḥ
Dative धर्मराजिकायै dharmarājikāyai
धर्मराजिकाभ्याम् dharmarājikābhyām
धर्मराजिकाभ्यः dharmarājikābhyaḥ
Ablative धर्मराजिकायाः dharmarājikāyāḥ
धर्मराजिकाभ्याम् dharmarājikābhyām
धर्मराजिकाभ्यः dharmarājikābhyaḥ
Genitive धर्मराजिकायाः dharmarājikāyāḥ
धर्मराजिकयोः dharmarājikayoḥ
धर्मराजिकानाम् dharmarājikānām
Locative धर्मराजिकायाम् dharmarājikāyām
धर्मराजिकयोः dharmarājikayoḥ
धर्मराजिकासु dharmarājikāsu