| Singular | Dual | Plural |
Nominative |
धर्मरोधी
dharmarodhī
|
धर्मरोधिनौ
dharmarodhinau
|
धर्मरोधिनः
dharmarodhinaḥ
|
Vocative |
धर्मरोधिन्
dharmarodhin
|
धर्मरोधिनौ
dharmarodhinau
|
धर्मरोधिनः
dharmarodhinaḥ
|
Accusative |
धर्मरोधिनम्
dharmarodhinam
|
धर्मरोधिनौ
dharmarodhinau
|
धर्मरोधिनः
dharmarodhinaḥ
|
Instrumental |
धर्मरोधिना
dharmarodhinā
|
धर्मरोधिभ्याम्
dharmarodhibhyām
|
धर्मरोधिभिः
dharmarodhibhiḥ
|
Dative |
धर्मरोधिने
dharmarodhine
|
धर्मरोधिभ्याम्
dharmarodhibhyām
|
धर्मरोधिभ्यः
dharmarodhibhyaḥ
|
Ablative |
धर्मरोधिनः
dharmarodhinaḥ
|
धर्मरोधिभ्याम्
dharmarodhibhyām
|
धर्मरोधिभ्यः
dharmarodhibhyaḥ
|
Genitive |
धर्मरोधिनः
dharmarodhinaḥ
|
धर्मरोधिनोः
dharmarodhinoḥ
|
धर्मरोधिनाम्
dharmarodhinām
|
Locative |
धर्मरोधिनि
dharmarodhini
|
धर्मरोधिनोः
dharmarodhinoḥ
|
धर्मरोधिषु
dharmarodhiṣu
|