Singular | Dual | Plural | |
Nominative |
धर्मरोधि
dharmarodhi |
धर्मरोधिनी
dharmarodhinī |
धर्मरोधीनि
dharmarodhīni |
Vocative |
धर्मरोधि
dharmarodhi धर्मरोधिन् dharmarodhin |
धर्मरोधिनी
dharmarodhinī |
धर्मरोधीनि
dharmarodhīni |
Accusative |
धर्मरोधि
dharmarodhi |
धर्मरोधिनी
dharmarodhinī |
धर्मरोधीनि
dharmarodhīni |
Instrumental |
धर्मरोधिना
dharmarodhinā |
धर्मरोधिभ्याम्
dharmarodhibhyām |
धर्मरोधिभिः
dharmarodhibhiḥ |
Dative |
धर्मरोधिने
dharmarodhine |
धर्मरोधिभ्याम्
dharmarodhibhyām |
धर्मरोधिभ्यः
dharmarodhibhyaḥ |
Ablative |
धर्मरोधिनः
dharmarodhinaḥ |
धर्मरोधिभ्याम्
dharmarodhibhyām |
धर्मरोधिभ्यः
dharmarodhibhyaḥ |
Genitive |
धर्मरोधिनः
dharmarodhinaḥ |
धर्मरोधिनोः
dharmarodhinoḥ |
धर्मरोधिनाम्
dharmarodhinām |
Locative |
धर्मरोधिनि
dharmarodhini |
धर्मरोधिनोः
dharmarodhinoḥ |
धर्मरोधिषु
dharmarodhiṣu |