| Singular | Dual | Plural |
Nominative |
धर्मवत्सलः
dharmavatsalaḥ
|
धर्मवत्सलौ
dharmavatsalau
|
धर्मवत्सलाः
dharmavatsalāḥ
|
Vocative |
धर्मवत्सल
dharmavatsala
|
धर्मवत्सलौ
dharmavatsalau
|
धर्मवत्सलाः
dharmavatsalāḥ
|
Accusative |
धर्मवत्सलम्
dharmavatsalam
|
धर्मवत्सलौ
dharmavatsalau
|
धर्मवत्सलान्
dharmavatsalān
|
Instrumental |
धर्मवत्सलेन
dharmavatsalena
|
धर्मवत्सलाभ्याम्
dharmavatsalābhyām
|
धर्मवत्सलैः
dharmavatsalaiḥ
|
Dative |
धर्मवत्सलाय
dharmavatsalāya
|
धर्मवत्सलाभ्याम्
dharmavatsalābhyām
|
धर्मवत्सलेभ्यः
dharmavatsalebhyaḥ
|
Ablative |
धर्मवत्सलात्
dharmavatsalāt
|
धर्मवत्सलाभ्याम्
dharmavatsalābhyām
|
धर्मवत्सलेभ्यः
dharmavatsalebhyaḥ
|
Genitive |
धर्मवत्सलस्य
dharmavatsalasya
|
धर्मवत्सलयोः
dharmavatsalayoḥ
|
धर्मवत्सलानाम्
dharmavatsalānām
|
Locative |
धर्मवत्सले
dharmavatsale
|
धर्मवत्सलयोः
dharmavatsalayoḥ
|
धर्मवत्सलेषु
dharmavatsaleṣu
|