Sanskrit tools

Sanskrit declension


Declension of धर्मवत्सला dharmavatsalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवत्सला dharmavatsalā
धर्मवत्सले dharmavatsale
धर्मवत्सलाः dharmavatsalāḥ
Vocative धर्मवत्सले dharmavatsale
धर्मवत्सले dharmavatsale
धर्मवत्सलाः dharmavatsalāḥ
Accusative धर्मवत्सलाम् dharmavatsalām
धर्मवत्सले dharmavatsale
धर्मवत्सलाः dharmavatsalāḥ
Instrumental धर्मवत्सलया dharmavatsalayā
धर्मवत्सलाभ्याम् dharmavatsalābhyām
धर्मवत्सलाभिः dharmavatsalābhiḥ
Dative धर्मवत्सलायै dharmavatsalāyai
धर्मवत्सलाभ्याम् dharmavatsalābhyām
धर्मवत्सलाभ्यः dharmavatsalābhyaḥ
Ablative धर्मवत्सलायाः dharmavatsalāyāḥ
धर्मवत्सलाभ्याम् dharmavatsalābhyām
धर्मवत्सलाभ्यः dharmavatsalābhyaḥ
Genitive धर्मवत्सलायाः dharmavatsalāyāḥ
धर्मवत्सलयोः dharmavatsalayoḥ
धर्मवत्सलानाम् dharmavatsalānām
Locative धर्मवत्सलायाम् dharmavatsalāyām
धर्मवत्सलयोः dharmavatsalayoḥ
धर्मवत्सलासु dharmavatsalāsu