| Singular | Dual | Plural |
Nominative |
धर्मवत्सला
dharmavatsalā
|
धर्मवत्सले
dharmavatsale
|
धर्मवत्सलाः
dharmavatsalāḥ
|
Vocative |
धर्मवत्सले
dharmavatsale
|
धर्मवत्सले
dharmavatsale
|
धर्मवत्सलाः
dharmavatsalāḥ
|
Accusative |
धर्मवत्सलाम्
dharmavatsalām
|
धर्मवत्सले
dharmavatsale
|
धर्मवत्सलाः
dharmavatsalāḥ
|
Instrumental |
धर्मवत्सलया
dharmavatsalayā
|
धर्मवत्सलाभ्याम्
dharmavatsalābhyām
|
धर्मवत्सलाभिः
dharmavatsalābhiḥ
|
Dative |
धर्मवत्सलायै
dharmavatsalāyai
|
धर्मवत्सलाभ्याम्
dharmavatsalābhyām
|
धर्मवत्सलाभ्यः
dharmavatsalābhyaḥ
|
Ablative |
धर्मवत्सलायाः
dharmavatsalāyāḥ
|
धर्मवत्सलाभ्याम्
dharmavatsalābhyām
|
धर्मवत्सलाभ्यः
dharmavatsalābhyaḥ
|
Genitive |
धर्मवत्सलायाः
dharmavatsalāyāḥ
|
धर्मवत्सलयोः
dharmavatsalayoḥ
|
धर्मवत्सलानाम्
dharmavatsalānām
|
Locative |
धर्मवत्सलायाम्
dharmavatsalāyām
|
धर्मवत्सलयोः
dharmavatsalayoḥ
|
धर्मवत्सलासु
dharmavatsalāsu
|