Sanskrit tools

Sanskrit declension


Declension of धर्मवत्सल dharmavatsala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवत्सलम् dharmavatsalam
धर्मवत्सले dharmavatsale
धर्मवत्सलानि dharmavatsalāni
Vocative धर्मवत्सल dharmavatsala
धर्मवत्सले dharmavatsale
धर्मवत्सलानि dharmavatsalāni
Accusative धर्मवत्सलम् dharmavatsalam
धर्मवत्सले dharmavatsale
धर्मवत्सलानि dharmavatsalāni
Instrumental धर्मवत्सलेन dharmavatsalena
धर्मवत्सलाभ्याम् dharmavatsalābhyām
धर्मवत्सलैः dharmavatsalaiḥ
Dative धर्मवत्सलाय dharmavatsalāya
धर्मवत्सलाभ्याम् dharmavatsalābhyām
धर्मवत्सलेभ्यः dharmavatsalebhyaḥ
Ablative धर्मवत्सलात् dharmavatsalāt
धर्मवत्सलाभ्याम् dharmavatsalābhyām
धर्मवत्सलेभ्यः dharmavatsalebhyaḥ
Genitive धर्मवत्सलस्य dharmavatsalasya
धर्मवत्सलयोः dharmavatsalayoḥ
धर्मवत्सलानाम् dharmavatsalānām
Locative धर्मवत्सले dharmavatsale
धर्मवत्सलयोः dharmavatsalayoḥ
धर्मवत्सलेषु dharmavatsaleṣu