| Singular | Dual | Plural |
Nominative |
धर्मवर्धनः
dharmavardhanaḥ
|
धर्मवर्धनौ
dharmavardhanau
|
धर्मवर्धनाः
dharmavardhanāḥ
|
Vocative |
धर्मवर्धन
dharmavardhana
|
धर्मवर्धनौ
dharmavardhanau
|
धर्मवर्धनाः
dharmavardhanāḥ
|
Accusative |
धर्मवर्धनम्
dharmavardhanam
|
धर्मवर्धनौ
dharmavardhanau
|
धर्मवर्धनान्
dharmavardhanān
|
Instrumental |
धर्मवर्धनेन
dharmavardhanena
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनैः
dharmavardhanaiḥ
|
Dative |
धर्मवर्धनाय
dharmavardhanāya
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनेभ्यः
dharmavardhanebhyaḥ
|
Ablative |
धर्मवर्धनात्
dharmavardhanāt
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनेभ्यः
dharmavardhanebhyaḥ
|
Genitive |
धर्मवर्धनस्य
dharmavardhanasya
|
धर्मवर्धनयोः
dharmavardhanayoḥ
|
धर्मवर्धनानाम्
dharmavardhanānām
|
Locative |
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनयोः
dharmavardhanayoḥ
|
धर्मवर्धनेषु
dharmavardhaneṣu
|