Sanskrit tools

Sanskrit declension


Declension of धर्मवर्धन dharmavardhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवर्धनः dharmavardhanaḥ
धर्मवर्धनौ dharmavardhanau
धर्मवर्धनाः dharmavardhanāḥ
Vocative धर्मवर्धन dharmavardhana
धर्मवर्धनौ dharmavardhanau
धर्मवर्धनाः dharmavardhanāḥ
Accusative धर्मवर्धनम् dharmavardhanam
धर्मवर्धनौ dharmavardhanau
धर्मवर्धनान् dharmavardhanān
Instrumental धर्मवर्धनेन dharmavardhanena
धर्मवर्धनाभ्याम् dharmavardhanābhyām
धर्मवर्धनैः dharmavardhanaiḥ
Dative धर्मवर्धनाय dharmavardhanāya
धर्मवर्धनाभ्याम् dharmavardhanābhyām
धर्मवर्धनेभ्यः dharmavardhanebhyaḥ
Ablative धर्मवर्धनात् dharmavardhanāt
धर्मवर्धनाभ्याम् dharmavardhanābhyām
धर्मवर्धनेभ्यः dharmavardhanebhyaḥ
Genitive धर्मवर्धनस्य dharmavardhanasya
धर्मवर्धनयोः dharmavardhanayoḥ
धर्मवर्धनानाम् dharmavardhanānām
Locative धर्मवर्धने dharmavardhane
धर्मवर्धनयोः dharmavardhanayoḥ
धर्मवर्धनेषु dharmavardhaneṣu