Sanskrit tools

Sanskrit declension


Declension of धर्मवाचस्पति dharmavācaspati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवाचस्पतिः dharmavācaspatiḥ
धर्मवाचस्पती dharmavācaspatī
धर्मवाचस्पतयः dharmavācaspatayaḥ
Vocative धर्मवाचस्पते dharmavācaspate
धर्मवाचस्पती dharmavācaspatī
धर्मवाचस्पतयः dharmavācaspatayaḥ
Accusative धर्मवाचस्पतिम् dharmavācaspatim
धर्मवाचस्पती dharmavācaspatī
धर्मवाचस्पतीन् dharmavācaspatīn
Instrumental धर्मवाचस्पतिना dharmavācaspatinā
धर्मवाचस्पतिभ्याम् dharmavācaspatibhyām
धर्मवाचस्पतिभिः dharmavācaspatibhiḥ
Dative धर्मवाचस्पतये dharmavācaspataye
धर्मवाचस्पतिभ्याम् dharmavācaspatibhyām
धर्मवाचस्पतिभ्यः dharmavācaspatibhyaḥ
Ablative धर्मवाचस्पतेः dharmavācaspateḥ
धर्मवाचस्पतिभ्याम् dharmavācaspatibhyām
धर्मवाचस्पतिभ्यः dharmavācaspatibhyaḥ
Genitive धर्मवाचस्पतेः dharmavācaspateḥ
धर्मवाचस्पत्योः dharmavācaspatyoḥ
धर्मवाचस्पतीनाम् dharmavācaspatīnām
Locative धर्मवाचस्पतौ dharmavācaspatau
धर्मवाचस्पत्योः dharmavācaspatyoḥ
धर्मवाचस्पतिषु dharmavācaspatiṣu