Sanskrit tools

Sanskrit declension


Declension of धर्मवाणिजक dharmavāṇijaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवाणिजकः dharmavāṇijakaḥ
धर्मवाणिजकौ dharmavāṇijakau
धर्मवाणिजकाः dharmavāṇijakāḥ
Vocative धर्मवाणिजक dharmavāṇijaka
धर्मवाणिजकौ dharmavāṇijakau
धर्मवाणिजकाः dharmavāṇijakāḥ
Accusative धर्मवाणिजकम् dharmavāṇijakam
धर्मवाणिजकौ dharmavāṇijakau
धर्मवाणिजकान् dharmavāṇijakān
Instrumental धर्मवाणिजकेन dharmavāṇijakena
धर्मवाणिजकाभ्याम् dharmavāṇijakābhyām
धर्मवाणिजकैः dharmavāṇijakaiḥ
Dative धर्मवाणिजकाय dharmavāṇijakāya
धर्मवाणिजकाभ्याम् dharmavāṇijakābhyām
धर्मवाणिजकेभ्यः dharmavāṇijakebhyaḥ
Ablative धर्मवाणिजकात् dharmavāṇijakāt
धर्मवाणिजकाभ्याम् dharmavāṇijakābhyām
धर्मवाणिजकेभ्यः dharmavāṇijakebhyaḥ
Genitive धर्मवाणिजकस्य dharmavāṇijakasya
धर्मवाणिजकयोः dharmavāṇijakayoḥ
धर्मवाणिजकानाम् dharmavāṇijakānām
Locative धर्मवाणिजके dharmavāṇijake
धर्मवाणिजकयोः dharmavāṇijakayoḥ
धर्मवाणिजकेषु dharmavāṇijakeṣu