| Singular | Dual | Plural |
Nominative |
धर्मवाणिजकः
dharmavāṇijakaḥ
|
धर्मवाणिजकौ
dharmavāṇijakau
|
धर्मवाणिजकाः
dharmavāṇijakāḥ
|
Vocative |
धर्मवाणिजक
dharmavāṇijaka
|
धर्मवाणिजकौ
dharmavāṇijakau
|
धर्मवाणिजकाः
dharmavāṇijakāḥ
|
Accusative |
धर्मवाणिजकम्
dharmavāṇijakam
|
धर्मवाणिजकौ
dharmavāṇijakau
|
धर्मवाणिजकान्
dharmavāṇijakān
|
Instrumental |
धर्मवाणिजकेन
dharmavāṇijakena
|
धर्मवाणिजकाभ्याम्
dharmavāṇijakābhyām
|
धर्मवाणिजकैः
dharmavāṇijakaiḥ
|
Dative |
धर्मवाणिजकाय
dharmavāṇijakāya
|
धर्मवाणिजकाभ्याम्
dharmavāṇijakābhyām
|
धर्मवाणिजकेभ्यः
dharmavāṇijakebhyaḥ
|
Ablative |
धर्मवाणिजकात्
dharmavāṇijakāt
|
धर्मवाणिजकाभ्याम्
dharmavāṇijakābhyām
|
धर्मवाणिजकेभ्यः
dharmavāṇijakebhyaḥ
|
Genitive |
धर्मवाणिजकस्य
dharmavāṇijakasya
|
धर्मवाणिजकयोः
dharmavāṇijakayoḥ
|
धर्मवाणिजकानाम्
dharmavāṇijakānām
|
Locative |
धर्मवाणिजके
dharmavāṇijake
|
धर्मवाणिजकयोः
dharmavāṇijakayoḥ
|
धर्मवाणिजकेषु
dharmavāṇijakeṣu
|