Sanskrit tools

Sanskrit declension


Declension of धर्मवादिन् dharmavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मवादी dharmavādī
धर्मवादिनौ dharmavādinau
धर्मवादिनः dharmavādinaḥ
Vocative धर्मवादिन् dharmavādin
धर्मवादिनौ dharmavādinau
धर्मवादिनः dharmavādinaḥ
Accusative धर्मवादिनम् dharmavādinam
धर्मवादिनौ dharmavādinau
धर्मवादिनः dharmavādinaḥ
Instrumental धर्मवादिना dharmavādinā
धर्मवादिभ्याम् dharmavādibhyām
धर्मवादिभिः dharmavādibhiḥ
Dative धर्मवादिने dharmavādine
धर्मवादिभ्याम् dharmavādibhyām
धर्मवादिभ्यः dharmavādibhyaḥ
Ablative धर्मवादिनः dharmavādinaḥ
धर्मवादिभ्याम् dharmavādibhyām
धर्मवादिभ्यः dharmavādibhyaḥ
Genitive धर्मवादिनः dharmavādinaḥ
धर्मवादिनोः dharmavādinoḥ
धर्मवादिनाम् dharmavādinām
Locative धर्मवादिनि dharmavādini
धर्मवादिनोः dharmavādinoḥ
धर्मवादिषु dharmavādiṣu