| Singular | Dual | Plural |
Nominative |
धर्मवादी
dharmavādī
|
धर्मवादिनौ
dharmavādinau
|
धर्मवादिनः
dharmavādinaḥ
|
Vocative |
धर्मवादिन्
dharmavādin
|
धर्मवादिनौ
dharmavādinau
|
धर्मवादिनः
dharmavādinaḥ
|
Accusative |
धर्मवादिनम्
dharmavādinam
|
धर्मवादिनौ
dharmavādinau
|
धर्मवादिनः
dharmavādinaḥ
|
Instrumental |
धर्मवादिना
dharmavādinā
|
धर्मवादिभ्याम्
dharmavādibhyām
|
धर्मवादिभिः
dharmavādibhiḥ
|
Dative |
धर्मवादिने
dharmavādine
|
धर्मवादिभ्याम्
dharmavādibhyām
|
धर्मवादिभ्यः
dharmavādibhyaḥ
|
Ablative |
धर्मवादिनः
dharmavādinaḥ
|
धर्मवादिभ्याम्
dharmavādibhyām
|
धर्मवादिभ्यः
dharmavādibhyaḥ
|
Genitive |
धर्मवादिनः
dharmavādinaḥ
|
धर्मवादिनोः
dharmavādinoḥ
|
धर्मवादिनाम्
dharmavādinām
|
Locative |
धर्मवादिनि
dharmavādini
|
धर्मवादिनोः
dharmavādinoḥ
|
धर्मवादिषु
dharmavādiṣu
|