Singular | Dual | Plural | |
Nominative |
धर्मवादि
dharmavādi |
धर्मवादिनी
dharmavādinī |
धर्मवादीनि
dharmavādīni |
Vocative |
धर्मवादि
dharmavādi धर्मवादिन् dharmavādin |
धर्मवादिनी
dharmavādinī |
धर्मवादीनि
dharmavādīni |
Accusative |
धर्मवादि
dharmavādi |
धर्मवादिनी
dharmavādinī |
धर्मवादीनि
dharmavādīni |
Instrumental |
धर्मवादिना
dharmavādinā |
धर्मवादिभ्याम्
dharmavādibhyām |
धर्मवादिभिः
dharmavādibhiḥ |
Dative |
धर्मवादिने
dharmavādine |
धर्मवादिभ्याम्
dharmavādibhyām |
धर्मवादिभ्यः
dharmavādibhyaḥ |
Ablative |
धर्मवादिनः
dharmavādinaḥ |
धर्मवादिभ्याम्
dharmavādibhyām |
धर्मवादिभ्यः
dharmavādibhyaḥ |
Genitive |
धर्मवादिनः
dharmavādinaḥ |
धर्मवादिनोः
dharmavādinoḥ |
धर्मवादिनाम्
dharmavādinām |
Locative |
धर्मवादिनि
dharmavādini |
धर्मवादिनोः
dharmavādinoḥ |
धर्मवादिषु
dharmavādiṣu |