Sanskrit tools

Sanskrit declension


Declension of धर्मवाह dharmavāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवाहः dharmavāhaḥ
धर्मवाहौ dharmavāhau
धर्मवाहाः dharmavāhāḥ
Vocative धर्मवाह dharmavāha
धर्मवाहौ dharmavāhau
धर्मवाहाः dharmavāhāḥ
Accusative धर्मवाहम् dharmavāham
धर्मवाहौ dharmavāhau
धर्मवाहान् dharmavāhān
Instrumental धर्मवाहेण dharmavāheṇa
धर्मवाहाभ्याम् dharmavāhābhyām
धर्मवाहैः dharmavāhaiḥ
Dative धर्मवाहाय dharmavāhāya
धर्मवाहाभ्याम् dharmavāhābhyām
धर्मवाहेभ्यः dharmavāhebhyaḥ
Ablative धर्मवाहात् dharmavāhāt
धर्मवाहाभ्याम् dharmavāhābhyām
धर्मवाहेभ्यः dharmavāhebhyaḥ
Genitive धर्मवाहस्य dharmavāhasya
धर्मवाहयोः dharmavāhayoḥ
धर्मवाहाणाम् dharmavāhāṇām
Locative धर्मवाहे dharmavāhe
धर्मवाहयोः dharmavāhayoḥ
धर्मवाहेषु dharmavāheṣu