Sanskrit tools

Sanskrit declension


Declension of धर्मवहिका dharmavahikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवहिका dharmavahikā
धर्मवहिके dharmavahike
धर्मवहिकाः dharmavahikāḥ
Vocative धर्मवहिके dharmavahike
धर्मवहिके dharmavahike
धर्मवहिकाः dharmavahikāḥ
Accusative धर्मवहिकाम् dharmavahikām
धर्मवहिके dharmavahike
धर्मवहिकाः dharmavahikāḥ
Instrumental धर्मवहिकया dharmavahikayā
धर्मवहिकाभ्याम् dharmavahikābhyām
धर्मवहिकाभिः dharmavahikābhiḥ
Dative धर्मवहिकायै dharmavahikāyai
धर्मवहिकाभ्याम् dharmavahikābhyām
धर्मवहिकाभ्यः dharmavahikābhyaḥ
Ablative धर्मवहिकायाः dharmavahikāyāḥ
धर्मवहिकाभ्याम् dharmavahikābhyām
धर्मवहिकाभ्यः dharmavahikābhyaḥ
Genitive धर्मवहिकायाः dharmavahikāyāḥ
धर्मवहिकयोः dharmavahikayoḥ
धर्मवहिकाणाम् dharmavahikāṇām
Locative धर्मवहिकायाम् dharmavahikāyām
धर्मवहिकयोः dharmavahikayoḥ
धर्मवहिकासु dharmavahikāsu