| Singular | Dual | Plural |
Nominative |
धर्मवहिका
dharmavahikā
|
धर्मवहिके
dharmavahike
|
धर्मवहिकाः
dharmavahikāḥ
|
Vocative |
धर्मवहिके
dharmavahike
|
धर्मवहिके
dharmavahike
|
धर्मवहिकाः
dharmavahikāḥ
|
Accusative |
धर्मवहिकाम्
dharmavahikām
|
धर्मवहिके
dharmavahike
|
धर्मवहिकाः
dharmavahikāḥ
|
Instrumental |
धर्मवहिकया
dharmavahikayā
|
धर्मवहिकाभ्याम्
dharmavahikābhyām
|
धर्मवहिकाभिः
dharmavahikābhiḥ
|
Dative |
धर्मवहिकायै
dharmavahikāyai
|
धर्मवहिकाभ्याम्
dharmavahikābhyām
|
धर्मवहिकाभ्यः
dharmavahikābhyaḥ
|
Ablative |
धर्मवहिकायाः
dharmavahikāyāḥ
|
धर्मवहिकाभ्याम्
dharmavahikābhyām
|
धर्मवहिकाभ्यः
dharmavahikābhyaḥ
|
Genitive |
धर्मवहिकायाः
dharmavahikāyāḥ
|
धर्मवहिकयोः
dharmavahikayoḥ
|
धर्मवहिकाणाम्
dharmavahikāṇām
|
Locative |
धर्मवहिकायाम्
dharmavahikāyām
|
धर्मवहिकयोः
dharmavahikayoḥ
|
धर्मवहिकासु
dharmavahikāsu
|