Sanskrit tools

Sanskrit declension


Declension of धर्मविचार dharmavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मविचारः dharmavicāraḥ
धर्मविचारौ dharmavicārau
धर्मविचाराः dharmavicārāḥ
Vocative धर्मविचार dharmavicāra
धर्मविचारौ dharmavicārau
धर्मविचाराः dharmavicārāḥ
Accusative धर्मविचारम् dharmavicāram
धर्मविचारौ dharmavicārau
धर्मविचारान् dharmavicārān
Instrumental धर्मविचारेण dharmavicāreṇa
धर्मविचाराभ्याम् dharmavicārābhyām
धर्मविचारैः dharmavicāraiḥ
Dative धर्मविचाराय dharmavicārāya
धर्मविचाराभ्याम् dharmavicārābhyām
धर्मविचारेभ्यः dharmavicārebhyaḥ
Ablative धर्मविचारात् dharmavicārāt
धर्मविचाराभ्याम् dharmavicārābhyām
धर्मविचारेभ्यः dharmavicārebhyaḥ
Genitive धर्मविचारस्य dharmavicārasya
धर्मविचारयोः dharmavicārayoḥ
धर्मविचाराणाम् dharmavicārāṇām
Locative धर्मविचारे dharmavicāre
धर्मविचारयोः dharmavicārayoḥ
धर्मविचारेषु dharmavicāreṣu