Sanskrit tools

Sanskrit declension


Declension of धर्मविचारशास्त्र dharmavicāraśāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मविचारशास्त्रम् dharmavicāraśāstram
धर्मविचारशास्त्रे dharmavicāraśāstre
धर्मविचारशास्त्राणि dharmavicāraśāstrāṇi
Vocative धर्मविचारशास्त्र dharmavicāraśāstra
धर्मविचारशास्त्रे dharmavicāraśāstre
धर्मविचारशास्त्राणि dharmavicāraśāstrāṇi
Accusative धर्मविचारशास्त्रम् dharmavicāraśāstram
धर्मविचारशास्त्रे dharmavicāraśāstre
धर्मविचारशास्त्राणि dharmavicāraśāstrāṇi
Instrumental धर्मविचारशास्त्रेण dharmavicāraśāstreṇa
धर्मविचारशास्त्राभ्याम् dharmavicāraśāstrābhyām
धर्मविचारशास्त्रैः dharmavicāraśāstraiḥ
Dative धर्मविचारशास्त्राय dharmavicāraśāstrāya
धर्मविचारशास्त्राभ्याम् dharmavicāraśāstrābhyām
धर्मविचारशास्त्रेभ्यः dharmavicāraśāstrebhyaḥ
Ablative धर्मविचारशास्त्रात् dharmavicāraśāstrāt
धर्मविचारशास्त्राभ्याम् dharmavicāraśāstrābhyām
धर्मविचारशास्त्रेभ्यः dharmavicāraśāstrebhyaḥ
Genitive धर्मविचारशास्त्रस्य dharmavicāraśāstrasya
धर्मविचारशास्त्रयोः dharmavicāraśāstrayoḥ
धर्मविचारशास्त्राणाम् dharmavicāraśāstrāṇām
Locative धर्मविचारशास्त्रे dharmavicāraśāstre
धर्मविचारशास्त्रयोः dharmavicāraśāstrayoḥ
धर्मविचारशास्त्रेषु dharmavicāraśāstreṣu