Sanskrit tools

Sanskrit declension


Declension of धर्मविजय dharmavijaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मविजयः dharmavijayaḥ
धर्मविजयौ dharmavijayau
धर्मविजयाः dharmavijayāḥ
Vocative धर्मविजय dharmavijaya
धर्मविजयौ dharmavijayau
धर्मविजयाः dharmavijayāḥ
Accusative धर्मविजयम् dharmavijayam
धर्मविजयौ dharmavijayau
धर्मविजयान् dharmavijayān
Instrumental धर्मविजयेन dharmavijayena
धर्मविजयाभ्याम् dharmavijayābhyām
धर्मविजयैः dharmavijayaiḥ
Dative धर्मविजयाय dharmavijayāya
धर्मविजयाभ्याम् dharmavijayābhyām
धर्मविजयेभ्यः dharmavijayebhyaḥ
Ablative धर्मविजयात् dharmavijayāt
धर्मविजयाभ्याम् dharmavijayābhyām
धर्मविजयेभ्यः dharmavijayebhyaḥ
Genitive धर्मविजयस्य dharmavijayasya
धर्मविजययोः dharmavijayayoḥ
धर्मविजयानाम् dharmavijayānām
Locative धर्मविजये dharmavijaye
धर्मविजययोः dharmavijayayoḥ
धर्मविजयेषु dharmavijayeṣu