Singular | Dual | Plural | |
Nominative |
अगतिका
agatikā |
अगतिके
agatike |
अगतिकाः
agatikāḥ |
Vocative |
अगतिके
agatike |
अगतिके
agatike |
अगतिकाः
agatikāḥ |
Accusative |
अगतिकाम्
agatikām |
अगतिके
agatike |
अगतिकाः
agatikāḥ |
Instrumental |
अगतिकया
agatikayā |
अगतिकाभ्याम्
agatikābhyām |
अगतिकाभिः
agatikābhiḥ |
Dative |
अगतिकायै
agatikāyai |
अगतिकाभ्याम्
agatikābhyām |
अगतिकाभ्यः
agatikābhyaḥ |
Ablative |
अगतिकायाः
agatikāyāḥ |
अगतिकाभ्याम्
agatikābhyām |
अगतिकाभ्यः
agatikābhyaḥ |
Genitive |
अगतिकायाः
agatikāyāḥ |
अगतिकयोः
agatikayoḥ |
अगतिकानाम्
agatikānām |
Locative |
अगतिकायाम्
agatikāyām |
अगतिकयोः
agatikayoḥ |
अगतिकासु
agatikāsu |