Sanskrit tools

Sanskrit declension


Declension of अगतिका agatikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगतिका agatikā
अगतिके agatike
अगतिकाः agatikāḥ
Vocative अगतिके agatike
अगतिके agatike
अगतिकाः agatikāḥ
Accusative अगतिकाम् agatikām
अगतिके agatike
अगतिकाः agatikāḥ
Instrumental अगतिकया agatikayā
अगतिकाभ्याम् agatikābhyām
अगतिकाभिः agatikābhiḥ
Dative अगतिकायै agatikāyai
अगतिकाभ्याम् agatikābhyām
अगतिकाभ्यः agatikābhyaḥ
Ablative अगतिकायाः agatikāyāḥ
अगतिकाभ्याम् agatikābhyām
अगतिकाभ्यः agatikābhyaḥ
Genitive अगतिकायाः agatikāyāḥ
अगतिकयोः agatikayoḥ
अगतिकानाम् agatikānām
Locative अगतिकायाम् agatikāyām
अगतिकयोः agatikayoḥ
अगतिकासु agatikāsu