| Singular | Dual | Plural |
Nominative |
धर्मविप्लवः
dharmaviplavaḥ
|
धर्मविप्लवौ
dharmaviplavau
|
धर्मविप्लवाः
dharmaviplavāḥ
|
Vocative |
धर्मविप्लव
dharmaviplava
|
धर्मविप्लवौ
dharmaviplavau
|
धर्मविप्लवाः
dharmaviplavāḥ
|
Accusative |
धर्मविप्लवम्
dharmaviplavam
|
धर्मविप्लवौ
dharmaviplavau
|
धर्मविप्लवान्
dharmaviplavān
|
Instrumental |
धर्मविप्लवेन
dharmaviplavena
|
धर्मविप्लवाभ्याम्
dharmaviplavābhyām
|
धर्मविप्लवैः
dharmaviplavaiḥ
|
Dative |
धर्मविप्लवाय
dharmaviplavāya
|
धर्मविप्लवाभ्याम्
dharmaviplavābhyām
|
धर्मविप्लवेभ्यः
dharmaviplavebhyaḥ
|
Ablative |
धर्मविप्लवात्
dharmaviplavāt
|
धर्मविप्लवाभ्याम्
dharmaviplavābhyām
|
धर्मविप्लवेभ्यः
dharmaviplavebhyaḥ
|
Genitive |
धर्मविप्लवस्य
dharmaviplavasya
|
धर्मविप्लवयोः
dharmaviplavayoḥ
|
धर्मविप्लवानाम्
dharmaviplavānām
|
Locative |
धर्मविप्लवे
dharmaviplave
|
धर्मविप्लवयोः
dharmaviplavayoḥ
|
धर्मविप्लवेषु
dharmaviplaveṣu
|