Sanskrit tools

Sanskrit declension


Declension of धर्मविप्लव dharmaviplava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मविप्लवः dharmaviplavaḥ
धर्मविप्लवौ dharmaviplavau
धर्मविप्लवाः dharmaviplavāḥ
Vocative धर्मविप्लव dharmaviplava
धर्मविप्लवौ dharmaviplavau
धर्मविप्लवाः dharmaviplavāḥ
Accusative धर्मविप्लवम् dharmaviplavam
धर्मविप्लवौ dharmaviplavau
धर्मविप्लवान् dharmaviplavān
Instrumental धर्मविप्लवेन dharmaviplavena
धर्मविप्लवाभ्याम् dharmaviplavābhyām
धर्मविप्लवैः dharmaviplavaiḥ
Dative धर्मविप्लवाय dharmaviplavāya
धर्मविप्लवाभ्याम् dharmaviplavābhyām
धर्मविप्लवेभ्यः dharmaviplavebhyaḥ
Ablative धर्मविप्लवात् dharmaviplavāt
धर्मविप्लवाभ्याम् dharmaviplavābhyām
धर्मविप्लवेभ्यः dharmaviplavebhyaḥ
Genitive धर्मविप्लवस्य dharmaviplavasya
धर्मविप्लवयोः dharmaviplavayoḥ
धर्मविप्लवानाम् dharmaviplavānām
Locative धर्मविप्लवे dharmaviplave
धर्मविप्लवयोः dharmaviplavayoḥ
धर्मविप्लवेषु dharmaviplaveṣu