Sanskrit tools

Sanskrit declension


Declension of धर्मविरोधवत् dharmavirodhavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative धर्मविरोधवान् dharmavirodhavān
धर्मविरोधवन्तौ dharmavirodhavantau
धर्मविरोधवन्तः dharmavirodhavantaḥ
Vocative धर्मविरोधवन् dharmavirodhavan
धर्मविरोधवन्तौ dharmavirodhavantau
धर्मविरोधवन्तः dharmavirodhavantaḥ
Accusative धर्मविरोधवन्तम् dharmavirodhavantam
धर्मविरोधवन्तौ dharmavirodhavantau
धर्मविरोधवतः dharmavirodhavataḥ
Instrumental धर्मविरोधवता dharmavirodhavatā
धर्मविरोधवद्भ्याम् dharmavirodhavadbhyām
धर्मविरोधवद्भिः dharmavirodhavadbhiḥ
Dative धर्मविरोधवते dharmavirodhavate
धर्मविरोधवद्भ्याम् dharmavirodhavadbhyām
धर्मविरोधवद्भ्यः dharmavirodhavadbhyaḥ
Ablative धर्मविरोधवतः dharmavirodhavataḥ
धर्मविरोधवद्भ्याम् dharmavirodhavadbhyām
धर्मविरोधवद्भ्यः dharmavirodhavadbhyaḥ
Genitive धर्मविरोधवतः dharmavirodhavataḥ
धर्मविरोधवतोः dharmavirodhavatoḥ
धर्मविरोधवताम् dharmavirodhavatām
Locative धर्मविरोधवति dharmavirodhavati
धर्मविरोधवतोः dharmavirodhavatoḥ
धर्मविरोधवत्सु dharmavirodhavatsu