Singular | Dual | Plural | |
Nominative |
धर्मविवृतिः
dharmavivṛtiḥ |
धर्मविवृती
dharmavivṛtī |
धर्मविवृतयः
dharmavivṛtayaḥ |
Vocative |
धर्मविवृते
dharmavivṛte |
धर्मविवृती
dharmavivṛtī |
धर्मविवृतयः
dharmavivṛtayaḥ |
Accusative |
धर्मविवृतिम्
dharmavivṛtim |
धर्मविवृती
dharmavivṛtī |
धर्मविवृतीः
dharmavivṛtīḥ |
Instrumental |
धर्मविवृत्या
dharmavivṛtyā |
धर्मविवृतिभ्याम्
dharmavivṛtibhyām |
धर्मविवृतिभिः
dharmavivṛtibhiḥ |
Dative |
धर्मविवृतये
dharmavivṛtaye धर्मविवृत्यै dharmavivṛtyai |
धर्मविवृतिभ्याम्
dharmavivṛtibhyām |
धर्मविवृतिभ्यः
dharmavivṛtibhyaḥ |
Ablative |
धर्मविवृतेः
dharmavivṛteḥ धर्मविवृत्याः dharmavivṛtyāḥ |
धर्मविवृतिभ्याम्
dharmavivṛtibhyām |
धर्मविवृतिभ्यः
dharmavivṛtibhyaḥ |
Genitive |
धर्मविवृतेः
dharmavivṛteḥ धर्मविवृत्याः dharmavivṛtyāḥ |
धर्मविवृत्योः
dharmavivṛtyoḥ |
धर्मविवृतीनाम्
dharmavivṛtīnām |
Locative |
धर्मविवृतौ
dharmavivṛtau धर्मविवृत्याम् dharmavivṛtyām |
धर्मविवृत्योः
dharmavivṛtyoḥ |
धर्मविवृतिषु
dharmavivṛtiṣu |