Sanskrit tools

Sanskrit declension


Declension of धर्मविवेकवाक्य dharmavivekavākya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मविवेकवाक्यम् dharmavivekavākyam
धर्मविवेकवाक्ये dharmavivekavākye
धर्मविवेकवाक्याणि dharmavivekavākyāṇi
Vocative धर्मविवेकवाक्य dharmavivekavākya
धर्मविवेकवाक्ये dharmavivekavākye
धर्मविवेकवाक्याणि dharmavivekavākyāṇi
Accusative धर्मविवेकवाक्यम् dharmavivekavākyam
धर्मविवेकवाक्ये dharmavivekavākye
धर्मविवेकवाक्याणि dharmavivekavākyāṇi
Instrumental धर्मविवेकवाक्येण dharmavivekavākyeṇa
धर्मविवेकवाक्याभ्याम् dharmavivekavākyābhyām
धर्मविवेकवाक्यैः dharmavivekavākyaiḥ
Dative धर्मविवेकवाक्याय dharmavivekavākyāya
धर्मविवेकवाक्याभ्याम् dharmavivekavākyābhyām
धर्मविवेकवाक्येभ्यः dharmavivekavākyebhyaḥ
Ablative धर्मविवेकवाक्यात् dharmavivekavākyāt
धर्मविवेकवाक्याभ्याम् dharmavivekavākyābhyām
धर्मविवेकवाक्येभ्यः dharmavivekavākyebhyaḥ
Genitive धर्मविवेकवाक्यस्य dharmavivekavākyasya
धर्मविवेकवाक्ययोः dharmavivekavākyayoḥ
धर्मविवेकवाक्याणाम् dharmavivekavākyāṇām
Locative धर्मविवेकवाक्ये dharmavivekavākye
धर्मविवेकवाक्ययोः dharmavivekavākyayoḥ
धर्मविवेकवाक्येषु dharmavivekavākyeṣu